Skip to main content

Full text of "Vedaantadiipa: Bhagavadraamaanujaachaar^ya Virachita Baadaraayand-asuutraand-aan’ San’grahavyaakhyaaruupa: Vol.1"

See other formats


<= 3 @ 
हि अ ६. 








$ 
8.१ ^ 05 ^= दरि 8; 


प कै 9 
(.(21.1..(- (> 1 4 वात ++ (11; 
४017 एर वप्त 
। 2 + 0 (त 8 + १५ 34 व प्सा (0.1.86; 
किर (पि < निए त्रत 0 


1६. 4. 1. (नस, 2. +... 


+ तपि 
(+. {11 1 (1, एष. 1). 
"0. 684. 


---- ~~~ किः 


अरीर२०्८मगवद्रामाजुजाखा्सविनिर्मिनो 


वेदान्त्दीपः ।-~ 


चादशयणसत्राणां सग्रहन्याख्यारूपः । 
श्रीमव्ाचायभट्‌ नाथस्वःमिना ` मंशोधिनः । 
1.221.115 
163. 
आपा 8 तत (+ 4 7 न पव (3४4. 
१.19, ४9/16 :24 
६४४ 2८; ^ 1314 व+ 3१.९.४४. 


7.4 ७77 (९ 4. ७ 4९. 





1) 2,१.१2. 1. १.१ 


(1 7८८20752 ए ८८ 27072707 कद. हन 2. 25 4 ०. 
1 ५१५० 81 © 8 4. ०. उरि + 
८९.) ८८22/) ०" 0 ८८१२2 ५२.५7 प 704 > {00 





2-19६९व्‌ ६ धल शतकम एन 2688, | 
1123107 ॑ 
"1 1 
1 190. 
+ ४ त = च १ 
2 | 





श्रीहयग्रीवाय नमः प 
नमः परमर्धिभ्यः ॥ 


श्री०<गगवद्रामानुजाचायौनुगहीतो 


वेदान्तर्दीपः । 





{ भङ्लाखस्णम । ) 
शियः कान्तोऽनन्तो बरगुणगणेकास्पदवपु- 
₹ेतारषावद्यः परमखपद्यो (२) वाङ्मनसयोः । 
मभूमिभूभिर्यो नतजनद्शामादिपुरूषो 
मनस्तत्पादान्जे परिचरणसक्तं भवतु मे ॥ 
यणम्य शिरसाऽऽचार्यांस्तव्यदिष्टेन वस्मना । 
जरह्मसूत्रपद्यान्तःस्थवदान्तार्थः भकाडयते ॥ 
( सिच्छन्तस्ंश्चेपः । ) 
मतेयमेव हि (२) वेदविद्यां मक्रिया-अगिद्रस्तुनः स्वरूपतः 
स्वमावतश्चात्यन्त(३)विरखक्षणस्तव्यतमभूतश्चतनः मत्यगात्मा । 
तस्माद्भद्धान्मुक्ताञ्ित्यास्च निखिखदहेयपत्यनीकतया कल्या- 
शगुणौकतानतया च सर्वावस्थचिदविद्रधापकतया धारक- 
तया (>) नियन्तृतया शेषितया चात्यन्तविलक्षणः परमा- 
त्मा 1 यथोक्तं (४) भगवता-- 





(£) “परमविष्योः क (२) पव हि" इति ग* पुस्तके नात्ति । 
(ई) ˆ खस्यन्त * इति क पुस्तके नात्ति । 
(४) ‹ ध्ारकतया ' इति ग पुस्तके नास्ति) (~) 'तदुक्त' ग9 


र केदान्तदीपे 


“८ द्वाषैमौ पुरुषौ लोके क्षरश्चाक्षर एव च । 

क्षरः सर्वाणि भूतानि इूटस्थोऽक्षर उच्यते । 

उत्तमः पुरुषस्त्वन्यः परमात्मस्युदाहतः । 

यो लोकज्रयमाविदय बिभत्यैच्यय ईश्वरः ॥ 

यस्मातक्षरमतीतो ऽदमक्षरादपि चोत्तमः । 

अतोऽस्मि लोके वेदे च भथयितः पुरूषाोतमः ॥ ”‡ इति ॥ 
श्युतिश्च ^“ परधानन्षत्रज्ञपतिर्मुणेद्ाः । पति विश्वस्यात्मेश्व- 
रम्‌ । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः; स्थितः 7” इत्या- 
दिका । कूटस्थो सुक्तस्वरूपम्‌ । 

५ ये त्वक्षरमनिर्दश्यमव्यक्तं पर्युपासते । 

सवैन्रगमाचन्त्यं च कूरस्थमचङरू धुवम्‌ ॥ 


इत्यादिव्यपदेशाव्‌ । सू्रकारश्चेव(र>मेव वदाति “नेतरोऽ- 
सुपपत्तेः। मेदव्यपदेशाव 1 अनुपपत्तेस्तु न शारीरः 1 कर्मकर्वज्य- 
पदेशाच । शाब्दविकशेषाव । सभोगभा्ारेति चन्न वेश्नेष्याच्‌ । न 
च स्मातेमतद्धर्मायिलापाच्छारीरश्च । उभयेऽपि हि मेदेनैन- 
मधीयते। विशषरणभेदव्यपदेशाभ्यां च नेतरौ । मुक्तोपरप्यञ्य- 
पदेशाच्च । स्थिस्यदनाभ्यां च । इतरपरामर्शत्स इति चेन्ना- 
सभवाव्‌ । उत्तराचेदाविभूतस्वरूपस्तु । सु षुष्त्युत््रान्त्योभदन ॥ 
पत्यादेशब्देभ्यः। अधिकं तु भदनिर्देशाव्‌। आप्धकोपदेश्षात्त 
वादरायणस्यवं तदक्नाव । जगद्रधापारवर्ज मकरणाद.सेनिदह- 
तत्वाच्च । मोगमाज्साम्यालिक्ाचः” इत्यादिभिः । न चावियया- 
कछृतसुपाधिकतं वा भेव्यमाभ्नित्येते निद्शाः । 
“इद्‌ ज्ञानसुपाश्चिख मम साधम्थमागताः । 
9) 
(९) ° च्चद ' कर 


९८7३ > २१२ 


सतारका) ३ 


सर्गेऽपि नोपजायन्ते मलये न व्यथन्ति च ॥ 
सद्य (९) विद्रान्पुण्यपापे विधूय निरञ्जनः परमं साम्यसु- 
चेति । सुक्तोपशप्यव्यपदेशाच । उत्तराचचेवावि भूतस्वरूपस्तु । 
संपद्याविभावः स्वन शब्दात । जगद्रयापार वर्ज भकरणादसनि- 
हितत्वास्च । भोगमात्रसाम्यलिङ्गाच्चः” इति सवीविद्योपाधि- 
विनिसुक्तमधिकृत्यैव(२) भदोपपादनात। श्रुतिस्छतिसूत्रेषु सर्व॑ 
भेदनिर्देशषे (र) चिदविदीश्वरस्वरूपभेदः स्वाभाविको विवक्षित 
शति निश्चीयते । “सर्वं खद्विदं ब्रह्म तन्नलानिति शान्त उ- 
पासीत । वाचारम्भणं विकारो नामधेयं मत्तिकेत्येव सत्यम्‌। 
सदेव सोस्यदमग्र आसीदेकमेवाद्भितीयम । तदेक्षत बहुस्यां 
भजायेयेति तत्तजोऽख्जत । सन्मूलाः सोम्यमाः सर्वाः परजाः 
सदायतनाः ससमतिषएठाः । पेतदात्म्यमिदं सर्वै तत्सत्यं स 
आत्मा तक्त्रमसि श्तकेतो । स्जज्ञं चापि मां विद्धि । त- 
दनन्यत्वमारम्भरशब्दयादिभ्यः"” इति परस्य बरह्मणः; कारणत्वं 


छृत्स्नस्य चिदाचव्यत्मकथपञचस्य कायत्वं कारणात्का्यंस्या- 


नन्यत्वं चोच्यमानमेवमेवोंपपद्यते^ + सर्वावस्थस्य चिदचिद्र- 
स्तुनः परमात्मशरीरत्वं परमालमनश्चातसत्वं “यः पृथिव्यां ति- 
ष्ुन-यस्य पृथिवी शरीरम ॥ य अरात्पनि तिष्रन-यस्यात्मा 
शंशरं य आत्मानमन्तरो य मयति । यस्याव्यक्तं शरारम-य- 
स्याक्षरं शरीरम--यस्य श्त्युः शरीरमेष सर्वभूतान्तरा- 
स्ाऽपरतपाप्मा द्वि्यिदेव एको नारायणः । अन्तः प- 
विष्टः शास्ता जनानां सबीत्मा” इत्यादिश्चुयेवोपदिषटमिति 
सृ्ष्माचर्व्यचद्रस्तुशरीरः परमात्मा कारणम्‌, स एव परमातमा 


(१) ^ उभे ° क (२) ˆ विनिभुक्तस्यैव ' ग° 
(३) ^ मेदे निर्दिष्टे ' सुर 


न ज 


् चद्‌ान्तरददाप 


स्थूलविद्िद्रस्तुशरीरः कायंमिति कारणावस्थायां कार्याव- 
स्थायां च चिदचिद्रस्तुशरीरतया (१) तत्मक्रारः (२) परमात्मेष 
सर्वेशब्दवाच्य इति परमात्मशब्देन स्वसन्दसामानाएच्रकरण्यं 
मुखूयमेवोपपन्नतरम्‌ । “अनेन जीवेनात्मना ऽसुभावश्य नामन््पे 
व्याकरवाणि । तत्छष्टा तदेवानुपाविशत, तदतुप्राविर्य सच 
खच्ाभववः"” इति(रे)श्रुतिरेवममथमुपपादयति । मर्व॑मारम(८)त- 
याऽलुभविद्य तत्तच्छरीरत्येन (४) सवभकारतया म एव स- 
शब्दवाच्यो भवतीत्यथः । वबहूस्याभेक्ते बहूुभवनसंकस्पोऽपि- 
नामदूपविभागानरहैसुक््मचिद्धविद्रस्तुद्ारीरकतयेक बाऽ्वस्थित- 

स्य विभक्तनामरूपचिद विद्रस्त॒रारीरकतया (2) वेहुभकारतां 
विषय {-इति हि वेद(ऽ)विसच्छिया ॥ 

( शङ्र-भास्करमतप्रतिक्षेपः । ) 


ये पुन्िर्विर्ेषकूटस्थस्वपकाश्नियचतन्यमाचरं ब्रह्य ज्ञा- 
तव्यतयोक्तमिति वदन्ति तेषां “जन्माद्यस्य यतः । शाद्यो- 
नित्ाव्‌ । तच्च समन्वयाव । रक्षतेनीशब्दम्‌” इत्यादि(ख=)- 
“जगद्रयापारखनम्‌ (€) भोगमात्रसाम्यलङ्ञाच्च । अनात्रु- 
स्तिः शब्दादनाव्रष्तः शब्दाक इत्यन्तस्य ब्रूच(१०)- 
गणस्य ब्रह्मण जगत्कारणत्ववहुभवनसङ्कल्पर्ूपेक्ष णाश न- 
न्तविशेषमरतिपाद्धनपरत्वात्सर्वे सुवजतिं सुज्रकासोद्यहनाः 
“यतो वा इमानि भूतानि जायन्ते । तदैक्षत बहुस्यां मजाये- 


~~~ ~~ ~~~ 


(१) शदारीरकतयाः मु° (२) (लत्तत्प्रकारः'"ग० 
(३) ‹ दत्यादि › सुर (४) ˆ सचोत्मतया ` ग० 
(५)  तच्छरीरत्येन ` कऋ० (६) ˆ खरीरतया ' मुर 
(७) * वेदान्त ` गर (<) ˆ इत्याद: ° मुर 


(९) सुद्ध तपुस्तकं सं पूण सूजमान्ते। (९०) इत्यन्तस्ूच ° कम 


अवनारिका। ५ 


यः” इत्याद्याः सवाः श्रुतयश्च न संगच्छन्ते । अथोच्येत 
“येनाश्रुतं श्चुतम्‌” इयेक विज्ञानेन सर्वविज्ञानं परतिज्ञाय “यथा 
सोम्थकेन श्छत्पिर्डनः' इत्यकश्डतिपिण्डारन्धघटशरावादीनां त- 
नश्तिपण्डादनन्यतया(*) तदज्ञानेनेव (२) तेषां ज्ञाततेव ब्रह्मज्ञानेन 
तव्यरब्धस्य कृत्स्नस्य चिदचिदात्मकस्य जगतस्तद्‌ (३)नतिरि- 
वस्तुतया ज्ञातता संभवतीत्युपपाद्य "खदेव सोम्यदमग्र आसम 
देकमेवाद्वितीयस"” इतीदं शब्द वाच्यस्य चिव्यीचद्‌ात्पकपथपञखस्य 
खणे; पाङ्निखिलभेदपदाणेन सच्छब्दवाच्यतयेक ता८८)ऽऽपत्ति 
घटशरावाद्युत्पत्तेः भागुत्पादकण्डुत्पिण्डेकता(५)ऽऽपत्तिविदभिधा- 
य (“तदेक्षत बहुस्यां भजायेयः” इाति(३)तदेव सच्छष्दवाच्यं परं 
ब्रह्म चिदचिद्यत्मकपपचरूपेणात्मनो वहुभवनमेक्त्पिण्डस्य 
घरशरावादिरूपेख वहुभवनवत्स कल्प्यात्पानमेव तेजः षश्चातिज- 
गद्‌ाकारेणाखजतेति चाभिधाय "“रेतद्‌ात्म्यामिदं सर्वं तत्सत्यं स 
भ्रात्मा तच्वमासि”” इत्यभिधानाट्रद्येकमेवाविद्ाकृतन पारमा- 
धथिकेन बो(ऽपाधिना संबद्धं देवादिरूपेण वबहुभूतमिति वै- 
दिकै(र) रभ्युपगन्तच्यमिति । तदयुक्तम(<) ।“शज्ञाज्ञो द्रवजावी- 
शनी । नित्यो नित्यानां चतनश्चेतनानामेको वहूनां यो विव- 
धाति कामान्‌इत्याद्श्चतिभि्जींवाना मजत्व नित्यत्व वहुत्वच- 
नात । यदि घटश्रावादरत्पत्तेः भागेकीभूतस्य श्ट्रव्यस्योत्प- 


(९) “म्रृत्पिख्डाद्‌नन्यतया' ग० (तन्म्बत्पिणडादनन्यद्वृञ्यतया "सुर 
(२) “प्पवः इति इुदधिते नास्ते । (३) ˆ तस्माद्‌ सुर 
(७) “ सच्छब्द बाच्यतयेकधा ' गन ˆ सच्छब्द वाच्यनैकना' मुर 
(५) ° स्यत्पिणडेकधा ` ग 

(&) ^“ बहुस्याम्‌ * इति › इये वास्ति मुद्धिने 1 

(७) ° इननापारमाा्थँकन चौ › क० ग० (<) ‹ वेद विद्धि ` मु 
(९) ˆ मिते यत्तदयुक्तम्‌ ' गर 


& वेद्‌ान्नर्दीपे 


्युत्तरकालभाविबहुत्ववर्ख्टेः पागेकीमूतस्यैव बरह्मणः खषटय- 
तरकारं(१) नानाविधजीवरूपेख वहूत्वसुच्यत, तद्या जीवाना- 
मजरत्वानस्यखवहुतादि विरुध्येत । सूजविरोध्रश्च “इतरव्य- 
पदेशाद्धिताकरणादिदोषपरस््तिः"” इते ब्रह्मेव देवमनुप्यादनी. 
वरूपेया(२) बहुभुतं चत्त(ई)दाऽऽत्मनोहेताकरणादिदो पमरसक्ति- 
रित्युक्त “अधिकं तुभेदनिर्देगाव” इति जीवाद्‌त्रह्मणोऽ्थान्त- 
रस्वमुक्तम । तथा च ““वेपम्यनैधेण्ये न सापेक्षत्वात्‌ःइति देवा- 
दिविषमखष्िमयुक्तपक्षपातनेधण्ये (८) जीवानां पूवैपूवेकर्मापेक्ष- 
त्वाद्विषमशटेरिति परिहृते । तथा(५)“न कमातेभागादिति चे- 
ज्नानादित्वाद्पपद्यते चाप्युपलभ्यते च” इति “सदेव सम्येद- 
मग्र आसीदेकमेवाद्विवीयमः' इति ष्टे; पागविभागवचनात्खद्रेः 
भाम्जीवानामभावात्तत्कमे न सम्भवतीति परिचोद्य £) जीवानां 
तत्कमेरवाहाखां चानादिलादिति पारिहतम। “नास्माऽश्रुतेभि- 
स्यत्वाच ताभ्य” इयात्मन उत्पन्यभावश्चोक्तः। नित्यत्वं च । स्वा 
भ्युपगमविरोघश्च।अमोक्षालज्नीवमेदस्यानादितवं सर्वैरेव हि वेका- 
न्तवादभि(9)रमभ्युपगम्यते। अतः श्रनिविरोधास्मूचतिरोधात्स्वा 
भ्युपगमविरोधाच खष्टः भगेकस्ावधारणं नामरूपविभागामा- 
वाभिभायम्‌, नामरूपचिभागानंसूक्ष्मचवाचद्रस्तुभेद(८)सरं 
चाति सर्वैरभ्युपगम्यते । इर्यांस्तु विजेपः। अविन्ापारेकस्पनेऽ- 
(१) ' कारीनं "सुऽ (२) ^ स्वरूपेण › मुर 
(३) ˆ तदा › इति मुद्धिते नास्ति। 
(४) ^ नेधयुण्ये न' क० सेधुःर्ये न सावेश्चत्वादिति ` ग० 
(५) ˆ तथा › इति क पुस्तके ना्ति। 
(६) ° परिचोद्य ' इति ग० पुस्तके नाति । 
(७) * वेदान्तिभि › मु = (<) ^ चिदचिदढस्तुक्तिभेद ' सु 


क ` ष त ) 


अयनतारिका | ७ 


प्युपाधिपरिकल्पनेऽपि ्रद्यन्यातिरिक्तस्याविद्यासंबन्धिन- 
श्चो पाधिसंबन्धिनश्च चतनस्याभावादविद्योपाधिसंबन्धौ (९) 
तत्कृताश्च दोषा बदह्मण एव (२) भवेयुरिति ॥ 
( याद्वसिद्धान्तविमश्चैः । ) 
सन्माचव्रह्मवादेऽपि पाक्खष्टेः सन्मात्रं ब्रद्यकमेव खष्यत्तर- 
कालं भोक्तभोभ्यिनियन्त्रसू्पेण चिधा भूतं चद्धटदशरावमणिकव- 
ल्जीवेश्वरयोरप्यु(३)तपत्तिमनत्वमनित्यस्वं च स्यात।अयेकत्वा (४) 
पत्तिषेलायामपि भोक्तेमोग्यनियन्तशक्तिज्रयमव स्थितमिति चेत, 
किमिदं शक्तत्रयपद(५)वाच्यमिति विवेचनीयम्‌।यदि सन्मा- 
चस्थकस्येव भोक्छुभोग्यनियन्तररूपेण परिणामसामर्थ्यं शाक्तिजय- 
शब्दवाच्यम्‌, एवं तहि ग्डलिपरडस्य घटशरावादिपरिणामसम- 
यस्य तदुत्पादकत्वमिव ब्रह्मण द्वरादीनासुत्पादकत्वमिति 
तेषामनिखत्वमेव । अथेनश्वरादीनां सुक्ष्मरूपेणावस्थितिरेव 
शक्िरित्युच्यतं । ताह तदतिरिक्तस्य सन्माचस्य बद्यणः भ- 
माणाभावात्तद्भ्युपगमे च तदुत्पाद्तयेश्वरादीनामानेत्यलम- 
सङ्ाच याणां नापरूपत्रेभागानरशरु्मदशाऽऽपत्तिरेव भाक्ड- 
षरेकत्वा(डवधारणावसेयेति वक्तव्यम्‌ । न तदा तेषां ब्ह्मात्म- 
कत्वा (७)देकत्वावधारणं विरुद्धथेत ॥ अतः सर्वावस्यस्य(र) 
चिदचिद्रस्तुनो ब्रह्यरारीरत्वश्चुतः स्वेदा सर्वशब्देर्नद्यैव तत्तच्छ- 


(१) ' संबन्धेन ' क (२) ˆ बह्मण्येव › ग० 


(३) “अपिः इति मुद्धिते नास्ति । (८) (एकता $५ऽ'कटन्दकधा 5९"ग० 
() ‹ चन्द्‌ › मुर (६) " पका $गर 


(७) ˆ अन्यथा तेषामब्रह्मात्मक्व्वा ° क० ˆ तथा तेषामनब्रह्यातव्म- 
कत्वा ` ग० ˆ तदा तेषां बह्कुत्वा ` पा 
(८) ° सवोवस्थावास्थितस्य › मुर 


< वद्वान्तर्द्पे 


रीरतया तत्तद्िगिष्टमेवाभिपेयापिति(* )स्थूनचद्‌ चिद्रस्तु विशिष्ठ 
ब्रह्मव काभूते जगत, नामन्छपचिभागानहक््पचिद चिद्रस्तुरै- 
रिष्ट व्रह्म कारणमिनत । तदेत ्छत्तिण्डष्थानीयम्‌ (सदेव मो- 
म्यद्मग्न आसीदेकमवाद्ितीयमः इत्युच्यते । तदेव विभक्त. 
नामरूपचिदचिद्रस्तुविशिष्टं जह्य कायामिति सर्वं समञ्जनम्‌ ॥ 

श्रुतिन्यायावैरोषस्तु तेपां भाप्ये पपाञ्चत इति नहे प्रम. 
न्यते । भाष्योदिती ऽपिकरणाथः सन्ूजविवर्णः सुष(>)- 
ग्रह णाय संक्षेपेणोपन्यस्यते ॥ 

( सेश्धपतः प्रमेयव्छयनम्‌ । ) 


तत्र परथमे पादे पधानपुरूपावेव जगत्कारणतया वेदान्ताः 
भरतिपाद्ध्यन्तीत्याशङ्कव सवेज्ञं सखसंकस्पं निरवद्रं ममस्तक- 
ल्याणगुणाकरं ब्रह्मेव जगत्कारणतया परतिपाद्यन्तीत्युक्तम । 
द्वितीयदतीयचतुथपषदेषु कानि विद्रेदान्तवाक्यानि भधान. 
दिधतिपादनपराखीति तन्मुखेन सर्वक्षिपमाशद्् तान्यपि चद ~ 
पराणीत्युक्तम्‌ । तचास्पष्टनीवा्व्यिनद्धकानि वाक्यानि द्धि - 
तीये निरूपितानि, स्पष्टष्टद्धकानि तृतीये, चतुर्थे तु भधानादि। - 
भ्रतिपादनच्छायातुसरारीसीतति पिदचेपः।अतः परयपेऽ्ध्याये स 
वेदान्तवाक्यजातं स्ेज्ञतवसयमेकस्पत्वादि युक्ते चह्मेव जगन्क 
रणतया प्रतिपादयतीति श्याप्ितम्‌ । द्वितीयेऽध्याये ऽस्य ५ 
यस्य दुर्घ्षत्वपतिपादनेन द्रहिमोच्यते । त्र प्रथमे पावृं 
सांख्यादिस्ष्डतिषिरोधान्न्यायवि रोषाच्च भसक्तो दोपः परिह - 
तः।द्वितीये साख्याव्सिदवाद्यपक्षपतिक्षेपमुखेनास्येवादरणीयत 
स्थिरीकृता । ततीयचतुथेयोक्दान्तवाक्यानामन्योन्यविभ - 


१ 






(९) ‹ अभिधीयत इति " भुर 
(२) ` सयूलावचर्णसुरव ` कर गर “ सजा्यकिवरणसरख ' पा 
स्र स 


म 


अयतारिका ९. 


तिषेधादिदोषगन्धाभावख्यापनाय वियदादीनां बह्यकार्य्य- 
तापरकारो विशोध्यते । तत्र तरतीये पादे चिद (५) चित्मत्त- 
खस्य ब्रह्मकाय्येत्वे सखप्यचिदंशस्य स्वरूपान्ययाभावेन काय- 
त्वम्‌, चिदशस्य स्वभावान्यथाभावेन ज्ञानसकोोच विकासरू्पण 
(२) काय्य॑तोष्दिता।चतुथं तु जीवोपकरणानामेन्द्रयादीनामु- 
त्पात्तभकारः । इति पथमेनाध्ययद्रयेन सुसुक्षुभिरुपास्यं निर- 
सनिखिलदोषगन्धमनवधिकातिक्यासंख्ययकल्पाणगुणगणं 
निखिलजगदेककारसा ब्द्येति भतिपादितम्‌ । उत्तरेण द्विकेन 
जह्योपासनप्रकारस्तत्फलभूतं मोक्षस्वरूपं च चिन्त्यते । तत्र 
ततीयाध्यायस्य पथमे पादे बद्योपासिषोत्पत्तये जीवस्य सस- 
रतो दषाः भकीत्िताः । द्वितीये चोपासनोत्पत्तये बह्मणोे 
निरस्तनिखिख्वोषता-कस्याणगुणाकरतारूपोभयलिङ्गता भ- 
तिपाद्यते । तृतीयेतु बह्मोपासनेकस्वनानात्वपूवंक मुपासनेषूपमं- 
हाय्यातुपसंहाय्यगुणविशेषाः पपञिताः । चतुर्थँ तूपासनस्य 
वणोश्रमधर्मेतिकत्तव्यताकत्वमुक्तम । चतुर्थेऽध्याये ब्रह्मापा- 
सनफलत्चिन्ता च्छियते । तत्र पथमे पादे बह्मोपासनफलं वक्त 
उपासनस्वरूप(दे)पूवकोपासनपकारो वियावुष्टान (*) मादा- 
त्म्यं चोच्यते । द्वितीये त॒ ब्ह्योपासेनां ब्रद्यपाप्तिगत्युभक्रम(५)- 
भरकारशिन्यते। तृतीये चाचरादिस्वरूपम, अध्विराददिनिव ब्रह्मभा 
भिरिति प्रतिपाद्यते । चर्थे तु मुक्तस्य व्रह्मानुभवपरकाररिचन्य 
ते।अतो मुमुक्षुभिज्ञातव्यं निरस्तनिखिलदापगन्धानवधिकातिश- 

(९) वियद्‌ादिचिद ` ऋ० 

(२) " चिदशस्य स्वरूपान्यथाभावामाचेन व्लानसड्ोचवकासरू- 

पणान्यथामावन कथ 
(३) ^ स्वरूपविचार' सु = (४) 'अचुष्ानः पदं नास्ति ग० पुस्तके । 
(५) ˆ गन्युक्त ` ग< 
२ 





१० घेद्रास्तदरीपै 
यासख्येयकल्पाणगुणगसाकर्‌ं निखिन नमदेककारणं पर्‌ ब्य 
ज्ञान (९) च माक्षप्ताघनमसकृदा्तं स्म्डतिसन्तानरूपमुपाम- 
नात्मकम्‌, उमासनाफलं चाचिरादिना परं बद्योपपद्य 
समेन रूपेण स्वरूपभूतज्ञानादेय॒णाविर्मावपू्वकानन्तमहावि- 
भूत्यनवधिकातिकयानन्दब्रह्मातुभवोऽपुनरादत्तिरूप इति शा- 
रीरकदाक्चेणोक्तं भवति ॥ 
( जिज्ञासाऽधिकरणम्‌ । ) 


अथातो व्ह्यजिक्ञासा ॥ 9 ॥ 


ब्रह्मभीर्मांसा विषयः ॥सा किमारम्भणीयोतानारम्भरणी- 
येति संशयः।तदर्थं परीक्ष्यते वेदान्ताः कि ब्रह्मण पमाणपरुत 
नेति 1 तदर्थं परीक्ष्यते पारनिष्पननेऽये शब्दस्य बोधनसामर्थ्या- 
धारणं सभवाति न वेति (२) । न समवतीति पूथपक्षः । सं- 
भवतीति राद्धान्तः । यदि (३) न सभवाते तदा पारेनिष्पन्नेऽर्थे 
शब्दस्य बोधनसामथ्यौीभावात्सिद्धस्वरूपे नद्य न वेदान्ताः 
थमाखामेति तद्रिचाराकारा ब्रह्ममीमांसा नारम्भणीया । 
यदा सभवति तदा सिद्धेऽप्यर्ये शब्दस्य बाधनसामध्थसमवाद्रे- 
दान्ताः ब्रह्मण प्रमाणमिति सा चारम्भणीया स्यात ॥ तत 
पूवेपक्षवादी मन्यते-द्धव्यवहारादन्यज व्युत्पन्त्यमंभवात्‌ 
व्यवहारस्य च कायेबुद्धिपूर्वैकत्वेन कायं एवार्ये शब्द शक्तयन- 
धारणाव परेनिष्यन्नेऽ्थं (४) अद्मि न वेदान्ताः ममाणमिति 
तद्विचाररूपा बद्यमीमांसा नारम्भणयेोति ॥ राद्धान्तस्तु-बा- 
खानां मातापित्मश्चतिभिरम्बातातमातुलशशिपशथ्गादि 


(९) ह तञ्ज्ञानं ` मुर (२) ˆ नेति › मुर 
(३) ˆ यद्‌ * मु (४) ˆ अर्थे ' इाति फ० पुस्तकोाश्त । 


पथमाध्यायस्य प्रथमः पादः । ९१ 


ष्वङ्गुल्या (९) निर्दिश्य तत्तदभिधायकशब्दान्पयुञानैः क- 
मेण बहूुकश्षः दिक्षितानां तत्तच्छन्दश्रवणसमनम्तरं स्वातमना- 
मेव्र॒तत्तदर्थङ्ुद्धुयत्पत्तिद्शनाच्छब्दाथयोः सबन्धान्तराद्श- 
नास्सकेतयिवुपुरुषाज्ञानाच बोध्यवोधकमाव एव शान्दाथयोः 
संबन्ध इति निश्चन्वानानां परिनिष्पन्नेऽप्यर्थे शब्दस्य बोधक- 
वावधारणं सभवतीति बह्म वेदयान्तानष्(२) पामारयातद- 
यविचाराकारा व्रह्ममीमांसाऽऽरभखैयेति ॥ सुत्रार्थः (२) 
 अथयानन्तय्ये।अत. इति च दत्तस्य हेतुभावे । ब्रह्मणो जिज्ञासया 
बद्मजिज्ञासा । ज्ञातुमिच्छा जिज्ञासता. इच्छाया इष्यमाणपरधानः 
त्वादेष्यमाणे ज्ञएनमिदहायिपरेतमर ।॥ पूर्वटत्तादल्यास्थिरफल- 
केवलकर्माधिगमादनन्तरं तत एव हेतोरनन्तश्िरफलव्रह्याध- 
गमः कत्तव्य इति ॥ 
( जन्माद्याश्चकरणम्‌ । ) 


जन्माद्यस्य यतः ॥ २॥ 


वैतिरीयके “यतो वा इमानि मृतानि जायन्ते, येन जाता- 

लि जीवन्ति, यसखयन्त्यभिसंविश्न्ति, तद्विजिज्ञासस्व तद्रदह्य” इय 
तद्राक्य विषयः. ॥ किमेताज्निज्ञास्यतयाः भतिज्ञातं बह्म जग- 
ज्नन्मादेकारणतया लक्षणतः. भतिपादयितं शक्रोति. न वेति, 
सद्रायः ॥ न शक्रोतीति पूवेपक्षः.। कुतः. 1 जगज्न्माव्धैनायु- 
पलक्षणतया विक्षेषणतया च. (४). ब्रह्मलक्षणत्वासंभवाच्‌ । 
उपलक्षणत्वे  ह्यषलाक्षतस्याकारान्तरयोगोऽपे्षितः. ।॥, न. चेहः 
तदस्ति \ अत उपलक्षणत्वं न सभवति । विशेषणस्वेऽप्यनेक-. 
(९) " अङ्कुस्यादधिना  ग० (२), “ वेदान्तत्राक्यानां * सु 

(३). सूताथैः--अथातो बाह्माजिक्ञास्रा--अये. ' सुर कम. 

(छ) (वा. सुर 


१२ वेदान्तदीपे 
विरेषखावाशष्टतयाऽपूर्वस्येकस्य भतिपादकत्वं न सभव 
ति । विशेषणानां व्यावत्तकत्वेन विरदोपणवडूत्त्रे चह्यवहुत्वम 
सक्तेः ॥ राद्धान्तस्तु-एकस्िमिन्नविरूद्धानां विगेपरणानामनेकते 
ऽपि इयामव्वयुवस्वादि विरिषएटदेवद तवज्नन्मा दिवि रिं चल्येकमः 
भवाति 1 उपलक्षणत्वे ऽपि जगज्नन्मा्व्धिभरूपलल्षिनस्य ब्रह्यश्ष- 
व्दावगतब्हत्वाद्याकराश्च सन्तीत जगन्नन्मादिकारणं ब्रह्मि 
लक्षणतः भरतिपादयिवुं रक्रोतीति॥ सूजाथः-अस्यचिचविघातै- 
चित्रभ्कभोग्यपणस्य जगतः यतो जन्मादे तद्रद्योति भति- 
पादयायतुं शक्रोयतद्राक्यमिति ॥ 
( शछास्रयोजित्वाधिकरणम्‌ । ) 


रास्रयोनित्वातच्‌ ॥ ३॥ 


“ यतो वा इमानि (९) ? इखादिवाक्यमेव विषयः ॥ त- 
त्कि जगत्कारणे ब्रह्मणि शाखं (२) भरमाणमुत नेति सदयः ॥ 
नैतत्पमाणमिति पूर्वपक्षः! कुतः । अनुमानसिद्ध त्रह्मविपयत्व- 
त । पमाखणान्तराविषये हह शाक्लं पमाम्‌ (३) 1 जगतः सानय- 
वत्वेन काय्यत्वात्काय्यैस्य च स्वोपादानोपकरणमव्मनभयो- 
जनाद (४) भिज्ञकन्तृकत्वाज्गलन्निमाणचतुरः कर्मपरवशपरिमि- 
तशक्तयादिक्षेचज्ञविलक्षणः मवज्ञः सवंशक्तिः (५) सर्वेश्वरो ऽतुमा- 
नमिद्ध इति न तस्सिन्‌““यतोवा इमानि भूतानि इयादि वाक्यं 
प्रमाखमिति ॥ राद्धान्तस्तु-जगतः काय्यत्वेऽप्येकदेवेकेन छत्स्नं 


~~~ --------------~--~--~-------~~--~---------- ~~ > -+-=~ ~~~“ 1 व न्ध 
-----~ ------~ 


~ श 


(१) ° इमानि भूतानि" इलया › मुर 

(र) तच्छास्रभित्यन्वयः । ‹ शाखम्‌ ` इति नास्ति जुद्धिते । 

(३) ^ प्रत्यक्षेणादुमिदया चा यस्तूपायो न बुद्ध्यते) णतं विदन्ति 
चदेन तस्मद्ेद्स्य वेदता 7” इनि वयनाद्रनि बोध्यम्‌ । 

(७) “ नाभिज्ञ ° ग० (५) ° सवेदाक्तः ' मुर 


भथमात्यायस्य पथमः पादः | ९२ 


जमलिमितमिति(.) पमाणाभावाव,क्षचज्ञानामेव विखक्षणपुण्या- 
नां ज्ञानशक्तितरेचिज्यसभावनया कदाचित्कस्यचि (२)जनगदेकदे 
शनिमाणसामर्थ्यसभवात तदप्तिरिक्तपुरुषासुमानं न समवतीति 
दाख्कभमाणसवाद्रद्मणः “यतो वा इमानिइयादि वाक्यं ब्रह्मणि 
भमाणमिति (३) ॥ मू ्ाथस्तु-शास्लं यस्य योनिः कारणं पमाणं 
तद्द शास्रयोनि । तद्वुद्धिकारणस्ेन शाखस्य योनितरम्‌(४)। 
प्रमाखान्तराविषयत्वेन शास्रेकप्रमाणकत्वाह्दणस्तसततिषाद- 
कलेन तास्मिन्‌ “यतो वा इमानि इयादि वाक्यं भमाणमिति॥ 


( समन्वयाधिकणम्‌। ) 
तत्त॒ समन्वयात्‌ ॥ £ ॥ 


ब्रह्मणः शाखभमाणकसत्वं सभवति न वेतति(५)विचा्य्यते॥न 
सभवतीति पूबैपक्षः । कुतः । पटत्तिनिवरस्यन्वयविर हिणो ब्रह्मणः 
स्वश्ूपेणा पुरुषाथत्वार्पुरूपायोववोधित्रेन (&) च शास्रपामा- 
ण्यान्मोक्षसाघनव्रद्यघ्यानविषधिपरस्वेऽप्यसत्यपि ब्रह्मणि तद्धया- 
नविधानसंभवान्न ब्रद्मसद्वावे तात्पय्यंमिति ब्द्यणः शास्रपमा- 
कत्वं न सभवतीति ॥ राद्धान्तस्तु--अतेशयतगुणपितरपु- 
चादिजी वनज्ञानवदनवधिकागतिशयानन्दस्वरूपव्रद्यज्ञानस्य नि- 
रतिशयपुरुषाथत्वात्तस्य सशाञ्लषमाणकत्वं सभवाति । 
“ आनन्दो त्द्य । यदेष अकाश आनन्दो न स्यात्‌ । 


~~~, ~ 








(२) ˆ सिव्यत्र › मुर 

(२) ˆ कस्य चित्‌ ` इति क ग० पुम्तक्रयोनगस्लि। 

(२) “ शाखेकप्रमाणकस्वाद्भद्यणस्तस्परतिपादकत्वेन तस्मिन्‌ “यतो 
चा इमानि ” इति वाक्यं प्रमाणासिनि' सु०। नन समवतिः 
इत्यनन्तरं स्द्त्राश्रपयेन्तं स्थितो ग्न्यो नास्ति क० पुस्तके। 

८ ~ छ [द क € क [अ 
(४) ' तदूचुद्ध ` इत्याद पङ्।क्तमुद्धेते नास्त । 
(५) (नेनि ` सुर (६) “ बोध्कत्वेन "मु° 


(थ कि धन 


९७ चेद्‌ान्तरद्ाप 


यतो वाचो निवर्तन्ते अभाप्य मनमा ट, आनन्दं 
वरद््णो विद्वान्‌ ” इयेवसाडेमि ‰)रनदधिकातिशयानन्द स्वस 
१८२) ब्रद्येति हि मत्तिपाच्ते। अतो द्म स्वेन परेण बराऽप्यतुभू- 
यमानं निरतियानन्दस्वरूपमेवेतति तत्पानिपादनपरम्भव सा- 
सारपुरुषायान्वयः । परटात्तानेव्रात्तिपरस्य तु तत्साय फलमव- 
न्धाव्‌ पुरूपा्थान्वय इति ॥ सूत्राधस्तु-तु शब्दः प्रसक्ता ऽऽश- 
द्धानिव्त्यर्थः । तत्पूतमूजोदिनं व्रह्मणः शछाघ्लयोनिल समन्व- 
यार्सिद्धयति । सम्यक्‌ पुरूपार्थतयाऽन्वयः समन्वयः । वेदिः 
ठु(ड)निरतिशयानन्दरूपच््ेन परमपरुषार्भरूये ब्रह्मि वरदकनया 
साल्ञस्यान्वयात्‌(ढ) बह्यणः; शाद्रभम(णकतं सिद्धयतययेति ॥॥ 


( इश्स्यधिकरणम्‌ । ) 
इक्षतेनोराब्दम्‌ ॥ ५॥ 


ह 


जगत्कारणवादि वेदान्तवे परिषयः ॥ तास्कि सा 
ख्योक्त भधानसुनानतरधिकातिशयवानन्दं वह्येति संदायः ॥ 
मधानमिति पू्रपक्षः । कुतः । भनिज्नादष्टान्तान्वयेनानुमानाक।- 
रवाक्यत्रेयत्रात्‌ (५) । “येनाश्रुतं श्रतं भवतिः इत्यनेन (€) 
कविज्ञानेन सविज्ञानं परतिज्ञाय “ यथा सोभ्थेकेन स्ा्पण्ड- 
न” इति दृष्टान्तेन हपपाय्यते । एव नाठुसानिकमेवेतद्राक्यते- 
यमिति निश्चीयते (७) । ‹ सदेव सोम्यः” इति सच्छब्दः प्रधा 
नविषयः । ^तदेक्नत वहुस्पाम” इति च गौखगीक्चणं भवितुमर्ह- 








(१) ^ इत्यादिभि › सु (२) ˆ रूपं ` ग< (३) “ वेत्तु ` ग० 

(७) ˆ पस्मपुरुष्राथंतया वेद्यत्वेनात्वयात्‌ › कम परमपुरष्राय- 
तया वेद्यत्वनान्वयत्वनान्वयात्‌ › पा-० 

(५) ˆ चाक्ये वेद्यत्वात्‌ ° ग० (६) इत्यादिनैक ' ग मु 

(७) ˆ निश्चिते सति ' पार ॥ 


भरथर्माच्यर्िस्य प्रथमः पाद्‌ः। ९५ 


ति।“"तत्तेज रक्षतः” इत्यादिगोशेक्षणंसाह चर्य्याच ॥ राद्धान्तस्वु- 
““तदेक्षत वहुस्या म” इति वहुभवनसकल्परूपेक्षणान्वयाव्‌ “सदेव 
सोम्येदम्ः इति कारणवा्विसच्छन्दविषयो नाचेतनं भधानम्‌ । 
आपि तु सार्ब्यसस्यसंकल्पतवादियुक्तं पर(२व्द्ेवेति निश्चीयते। 
न चातुमानाकारमेतद्राक्यं देत्वतुषाद्यनात्‌ (२) । अस्य (३)- 
ज्ञानेनान्यज्ञानासंभवपररिलिदीषेया तु दष्टान्तोपाव्यनम्‌ । नच 
सुख्यक्षणसंभवे गो णपरिग्रहसंभवः। तेजःभश्तिष्वपि न गोण- 
मीक्षणम्‌ । तेजञजादिशब्दानां तेजः परश्चतिशरीरकस्यान्तय्यी- 
मिणो वाचकत्वादिति परमेव बद्य जगत्कारणवाचिवेदान्तवेयय- 
मिति ॥ खुजाथः-इक्षतिरी(र)क्षत्तिधातवर्थं ईक्षणम्‌ । शाब्द 
एव (५) भमाणं यस्य न भवतति तदशब्दम्‌ । परोक्तमानुमानिकं 
भधानम्‌ । “ सदेव सोम्येदम्‌ ” ईति जगत्कारणतया भतिपा- 
दितान्वयिन ईक्षणव्यापारान्नाचेतनमश्ब्दं तव । अपितु सर्वन्न 
सत्यसंकल्पं (६) व्द्व जगत्कारणमिति निश्चायत इति ॥ 


गोणश्चेन्नात्मशब्दात्‌ ॥ £ ॥ 


“तत्तेज रक्षत” इत्यचतनगतगोरेक्षण(ऽ)साहचय्यीव्‌ “तदेक्ष 
तःइत्यत्रक्षति(स्मर्गौ ण इति चेन्न\आत्मशब्दात।सच्छन्दाभिदहिते 
इंक्षितरि “देतदारम्यामिदं सर्व तत्सयं स आत्मा?” इति श्रूयमाणा- 
'स्चतनवाचिन आत्पशब्दादयसीक्षतियुख्य एवेति भवीयते।.“ठ्त 


(९) (स कटपत्वयुक्तं बह्यैवेति' क० (२) ‹ देत्वजुपदश्चाते ` ग० 
(३) (तनान्य › गर (७) ^ इश्तेरिती ` कभ्मुऽ 
(५) ‹ प्व ` कासे ग मुद्धितपुस्तकयोनौस्ति । | 
(६) ˆ स्वक्ष परं ' गर्पाऽ 

(७) ' मो शब्दस ' ग० (८)  इतीश्चतिर्मो ° कर 





१६ वद्‌ान्तदीव 


दात्माभिदं सवम्‌” इरति तेजःपरश्तीनामापि तदात्पकत्वावगमा- 
तेजःयश्वतीक्षणमपि सुख्यमेवेत्यमभिपायः ॥ 


तन्निष्ठस्य मोक्षोपदेशात्‌ ॥ ७ ॥ 


इतश्च सच्छन्दाभिहितं न भधानम्‌ । अपि त॒ परमेव 
तरह "'तत््वमासिः” इति सदात्मकतयां भत्यगात्माऽनुमधाननिषएस्य 
"'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सपत्स्यः' इति मोक्षो- 
पदशात्तत्कारणं परमेव वद्य ॥ 


हेयत्वावचनाच्च ॥ < ॥ 


नै 


यदि भधानम्‌ कारणतया विवक्षितं तदा तस्य मोक्षचिरो- 
धिस्वाद्धेयत्वमुच्येत । न चोच्यते । अतश्च न मघानम्‌ ॥ 
मतिन्ञाविरोधात्‌ ॥ ९ ॥ 
भधानवादे (१) भतिङ्ञा च विरुद्धयते (२) । ““ येनाश्चतं 
श्चतम्‌”” इति वक्ष्यमाणकारणपिज्ञानेन चेतनाचेतनमिश्रङ्कत्म्न- 
भपचेज्ञानं हि भतिज्ञातम्‌ । वचेतनांशं पति भधानस्याकार- 
णत्वात्तञ्ज्ञानेन चेतनांशो न ज्ञायत इति न परधानं 
कारणम्‌ ॥ 
स्वाप्ययात्‌ ॥ ५१० ॥ 


^“ स्वमधीतो भवति।सतासोम्य तदा सपन्नो भवति? इति जीव- 
स्म छदुपतस्य स्वाप्ययः श्रूयते(रे)स्वकारणे हयप्ययः स्वाप्ययः 
जीवं परति भनानस्याकारणत्वरात्स्वाप्ययश्चुतिर्विरुद्धयते। अतश्च 
न प्रधानम्‌ । अपि तु परब्शचैव ॥ 


(९ ° व्रचानकार्णवादे नत 11 ) ^ प्रधानकारणवाद ' ग० 
(२) ^ विरुद्धयत › ग (२) सखाप्ययश्चनेः ` मु 


भ्रथमाध्यायस्य परथमः पाद्‌ः। २.७ 


गतिसामान्यात्‌ ॥ 99 ॥ 


इतरोपानिपद्रतिसामान्यादस्यां चोपनिपदि न परधानं 
कारणं विवक्षितम।इतरासु चोपनिपत्सु “यः सर्वज्ञः सर्वविव- 
तस्प्रादेतद्रदय नाम रूपमन्नं च जायते । पराऽस्य शाक्तारवविथिव 
श्रूयते स्वाभाविकी ज्ञानवलक्रिया च । स कारणं करणाधिपा- 
धिपः।ञत्मनि खल्वरे विज्ञाते (* ) मर्वमिदं विज्ञातं भवति।तस्य ह्‌ 
वा एतस्य महतो भूतस्य निन्वसितयेतयदण्वेद्‌ः (२) । पुरुष एषेदं 
सर्वं यद्वतं यच भव्यं । तस्मा्रैराडजायत । आत्मा वा इदमेक 
एवाग्र आप्तीव-स इमाषछछाक्षानजत । तस्माद्रा एतस्मादात्मन 
आकाशः सभूतः । एको ह वै नारायण आसीत्‌ । स एकाकी 
नारमेत"इति स्व॑ज्ञः युरूपोत्तप एवं कारणतया पतिपद्यते । 
अस्याश्च तद्रतिसासान्यादत्रापि स एव कारणतया माति 


+ 


पादनमहतीति । न च मधानम्‌ ॥ 
श्रुतत्वाच्च ॥ १२॥ 
श्चतमेवा (३) स्याञुपनिपादि “आत्मत एतद सर्वम्‌ इति । 
भरतश्च “सदेव सोम्येदम्‌" इत्यादेजगतकारणवादिवेदान्तवेचं 
न भधानम्‌ । सवेज्ञं ससंकल्पं परमेव उदेति (८) स्थितम्‌ ॥ 
( उ्नन्द्मयाधिकर्णम्‌ । ) 
आनन्दमयोऽभ्यासात्‌ ॥ 9३ ॥ 


भ, [न + 
तेत्तिरीयके “ तस्माद्रा एतस्मादात्मन आकाशः सभ्रूतः 
इति भक्त्य “ तस्माद्रा एतस्माद्िज्ञानमयादन्योऽन्तर्‌ 
~ ५ 9 

(९) ˆ विदिते ` ग 
(२)  पतदग्बद्‌ः' ग ०] क= पुस्तके 'यतद्यदण्येदः' इत्यंद्यो नारस्त। 
(३) ˆ पव ह्यस्या ` कर (४) ' परं बद्धेति ° ग० 

३ 


१८ वेदान्तदीपे 


अ त्माऽऽनन्द््‌मयः ” इस्यज्र जगत्कारणतयाऽवगत अ नन्दमथयंः 
क मत्ययात्मात परमात्मेति सशयः ॥ मयगास्मेति पूप 
लषः । कुतः । “ तस्थेष एव शारीर आत्मा ” इयानन्दमयस्य 
शार्‌(रत्वश्रवणतव । शारीरो हि रारीरसंवन्धी । स च भत्य- 
गात्मव । तस्य चतनसेनक्षापूविका च सृष्टिरुपपद्ते ॥ 
राद्धान्तस्तु-“ सेषाऽऽनन्दस्य मीमांसा भवात ? इत्यारभ्य 

यता वाच नवतन्ते अभाप्य मनसा सह, भानन्द्‌ ह्मणो 
वद्रान्‌ ˆ“ इति निरातिश्य(१)दशाशरस्कोऽभ्यस्यमान आनन्दः 
रत्यमात्मनाञयान्तरभूतस्य परस्यव बद्यण इति निश्चीयते। 
शारीरात्मत्वं च परमात्मन एव । तस्माद्रा एतस्मादात्मन 
आकाशः सभूतः ” इयाकाशादेजगत्कारणतयाऽवगत पवा- 

मयस्य शार आअत्मति पतीयते । आत्मान्तरा(र)निर्देशा- 
त्‌ । श्रत्यन्तरषु एायव्यक्षरादौनां (३) शरीरत्वं परमात्मन 
आत्मत्वं च श्रूयते “ यस्य प्रथिवी शरीरम्‌  इयारभ्य “ प्प 
सनभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण 
हति । अन्नमयस्यात्मेव महणमयादिषु ^ तस्येप एव शारीर 
आत्मा यः पूवस्य” इयतुकृष्यते। इति भत्यगात्मनो विज्ञानम- 
यस्य स एव शारीर आत्मा । आनन्दमय लु “ तस्यैप एव 
शारारं जाता यः पू्रस्य ”” इति निर्देशः आनन्द्मयस्यान- 
न्यात्मलमरद्शनाथः । अतो नगत्कारणतया निर्दष्ट जान- 
न्दमयः परमात्ेवेति ॥ सत्रायस्तु--आनन्दमयकशब्द्‌नेर्दिष् 
आक शादनगत्कारणभूतः भत्यगात्मनोऽयौन्तरभूतः परमा- 

(१) “ निरतिशयानन्द * ग9 

(र) ˆ मयादि शाशेर आत्राति प्रतीतेरात्मान्तरा › पा० 

(३) ˆ पृथिव्यादीनां ` क० 


प्रथमाध्यायस्य प्रथमः प्रदहः) ९९. 


त्मा । कुतः । अस्यानन्दस्य निरतिशयत्वपती तिबलावत्‌ । “ स 

एको मातुष आनन्द्‌ः-ते ये शतम्‌ ” इत्या्यभ्यासातातस्य च 

भ्रत्यगास्मन्यस्भा तस्य तदतिरिक्त परमात्मन्येव सेभवात्‌ ॥ 
विकारशब्दान्नेति चेन्न प्राचुय्यौत्‌ ॥ 9४ ॥ 

“ आनन्दमयः ? इति विकारायीन्मयट्‌ (९) छब्दान्नायम 
विकृतः परमात्मा । अस्य च विकाराथखमेव युक्तम्‌ । ““ अन्न 
मयः” इति विकारोपक्रमादिति चच । प्रयगात्मन्यपि ““ न जाय- 
ते भ्रियते वा विपश्चित्‌ (२) इति विकारपरतिपेधात्‌ । भा- 
सुयाथं एवायं मयाडति निश्चयात्‌ । अस्मिश्चानन्दे “ यतो वाचो 
निवर्तन्ते ” इति (३) बक्ष्यमाणप्राचु्य्या (४) दयमानन्दबचुरः 
परमात्मैव । नह्यनवधिकातिशयरूपः (५) अभूतानन्दः पत्यगा 
त्मानि सभवति ॥ 

तद्टेतुव्यपद्शाच्च ॥ १५॥ 


“ एष दहयेवानन्द याति ”” इति जीवान्पर(र)सानन्दयितरत्व- 

व्यपदेशाच्चाय परमास्येव ॥ 
मान्त्रवर्णिकमेव च गीयते ॥ १६॥ 

“ सयं ज्ञानमनन्तं बद्य"इति मन्नवणोदितं ब्रद्यव “ त- 
स्माद्रा एतस्मादात्मनः 2? इत्यारभ्यानन्दमय इति गीयते । 
सतश्चानन्दमयो बह्म ॥ 

(९) ° विकार्थैमयर्‌ " ग 

(२) ‹ विपश्चित्‌ › इस्यसो नास्ति मुदिते । ‹ वा विपश्ित्‌ ' इ््यशो 
नास्ति क पुस्तके । 

(३) ‹ इत्यादि ' सु (8) ^ वक््यमाणास्प्राच्खुयौ › मु° 

(५)  नद्यनवधिकातिश्यानन्द्‌रूपः  ग° 

(६) ' जीवात्मानं प्र ' गर 


"~~~ -------------------------------------~-------- 


२० वद्‌ान्तदीषे 


पत्यगात्मनः परिशुद्धं स्वरूपं मन्तवर्णादि तामियाशङ्कयाह- 
नेतरोऽनुपपत्तेः ॥ १७ ॥ 


परस्माह्रद्यण इतरः भ्रयगास्मा न मन््रवरणष्दिनिः । 
तस्य “ विपश्िता वद्या इति चिपाश्चन्वानुपपत्तेः । विविधं 
परय चित्त्वं हि विपाश्चत्वम्‌ । तच्च “ सोऽकामयत बहुस्यां भजा- 
येय ” इयादिवाक्योदितनिरूपाधेकवहुभवनसंकल्पपूव्रकं (१) 
सवेज्ञतवम्‌ 1 तच्च प्रत्यगात्मनः परिचयुद्धस्यापि (२) न सभवति । 
° जगद्वयापारवर्जं भरकरणात्‌ 2 (३) इति वक््यमाखत्वान्‌ । 
अतः (४) परं ब्रह्मेव मान््रवार्णकम्‌ ॥ 


मेदव्यपदृशाच ॥ १८ ॥ 


“ भीपषाऽस्माद्रातः पवत” इत्यादिनाऽभरिवाधुमूर्यादिजी- 
ववभस्यानन्दमयात्पशासितुः अशासितव्यसरन भव्ये च्यप्‌- 
दिश्यते । अतश्चानन्दसयः परमात्मेति ॥ योजनान्तरं “त- 
स्माद्रा एतस्माद्रिज्ञानमयात्‌, अन्योऽन्तर आत्माऽऽनन्दमयः 2” 
इति विज्ञानमयान्नीवदानन्दमयस्य येदो व्यपदिकूमत ॥ 
विज्ञानमयो जीवे एव । न बुद्धिमाच्रम्‌ । मययृ्धरुतेः (५ ) । 
श्मतश्चानन्दमयः परमास्पेति ॥ 

कामाच नानुमानापेक्षा ॥ १९॥ 


“ सोऽकामयत ”” इत्यारभ्य ^“ इदं सर्वमबुनत ? इति कामाय 
जगत्स्श्रवणादस्यानन्दमयस्य जगत्सर्गं नानुमानगम्यभ- 
कृत्यपेक्षा (2) प्रतीयते । भत्यगात्मनो हि यस्य कस्य चिदाप्प 

(१, ˆ सकल्परूपं ' सु (२) * परि्ुद्ध स्तररूपस्याप' मुऽ 
(३) ` मुदिते सूतं पूणंमास्ति ।! (८) ˆ तततः ` क० 
(५) ^ मान्न व्यपादिदयते ' ग० (६) ° अपेक्षाऽपि › सु 





चथमाध्यायस्य भरथमः-पाद्‌ः। २१ 


सर्गे प्रक्रत्यपेक्षाऽस्ति । अतश्चायं भत्यगात्मनोऽन्यः परमात्मा ॥ 
आस्मन्नस्य च तद्योग दास्ति॥ २० ॥ 

' रसो वै सः,रसं ह्येवायं न्ध्वानऽऽन्दी भवति ” इयास्मिन्नान- 
न्दमये रसशब्दानेर्दिष्टऽस्यायशब्दनिदिष्टस्य (१) जीवस्य तद्ा- 
भाव्यानन्व्ययोगं शास्ति शाखम्‌ । अरत्यगात्मनी यल्ाभाव्यन- 
न्दयोगः स तस्मादम्यः परमा्पेत्रेत्यानन्दमयः परं बह्म ]॥ 

( अन्तरधिकरणम्‌ । ) 
अन्तस्तदडमोपदेशात ॥ २१॥ 

चान्व्योग्ये “ य पषोऽन्तरा¶दिव्ये हिरण्ययः पुरुषो दशर्य- 
ते। य पपोऽन्तराक्षिशि पुरूपो दश्यते ”‡ इत्यक््यादेत्याधारतया 
श्रूयमाणः पुरुषः कि जीवपिश्ेष उत परमपुरूष इति स्यः ॥ 
जीवविरेष इति पूवः पक्षः \ कुतः । सशसीरसत्राच्‌ । शसीरसं- 
योमो हि कमंवद्यस्य जीवस्य (२) स्वकमफलभोागाये- 
ति (३) ॥ राद्धान्तस्तु-स एष सर्वेभ्यः पाप्मभ्य उदितः ” 
इयादेनाऽपहतपाप्मत्व (४) पू्ेकसर्वलोककमिशत्वो (५)- 
पदेशात्तषां जीवेष्वभभवाद्‌यसक्ष्यादिखाधारः पुरुपोत्तम 
पव । स्वासाधारणविलक्षणशूपवनत्तवं च ज्ञानवलेश्वरय्या- 
दिकस्याणगुणवत्तस्य संभवति । श्रूयते च तद्ूपस्यामाक्तत्वम 
‹‹ अादित्यवर्ण तमसस्तु पारे ” इत्यादो ॥ सजा्थस्तु- 
्दिखाक््यन्तः (ई) श्रूयमाणः पुरुपः परं ब्रह्म । 
(१) ° अयेराब्दनिर्दिस्य ' इति नास्ति क पुस्तके । 
(२) ˆ जीवस्य ` इति क० पुस्तके नास्ति । 
(३) “ फरो पभोगायेति ` गर (७) ˆ पाप्मत्वादि ` ग० 
(५) ˆ कामेद्राश्यब्दो ˆ ग० 
(६) “ आदित्यायन्तः' मु= ‹ आदित्यादौ ` ग० 





(भे िकभ् 


२ केदान्तदी 


तद (*, साधारणापहतपाप्मस्वादि (२) धर्मोपदेशाव्‌ ॥ 
भेदव्यपदेशाच्चान्यः॥ २२ ॥ 

“य श्रादित्ये तिष्ठनादित्यादन्तरः। य आत्मनि ति- 
एतनात्मनो ऽन्तरः ” इत्यादेभिर्जावा(३) द्वदव्यपदेशास्चायं 
जीवादन्यः प्रमात्व ॥ 

( माकाशाधिकरचम्‌ | ) 


आकारशस्तच्लिद्घात्‌ ॥ २३॥ 


छन्दोग्ये (४)“ रस्य लोकस्य का गतिरित्याकाश (५) इति 
होवाच, सवांणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते 
आकाशं प्रत्यस्तं यन्ठि इत्यत्राकाराशनब्दनिदिं जमत्कार- 
णं कि परसिद्धाकाशच उत समस्तचद्‌ चिदस्तु वि (2) लक्षणं 
तरह्मेति सशयः ॥ मासद्धाकाश इति पूवः पक्षः । कुतः । भ्रा- 
काशशन्दस्य छोके तत्रैव व्युत्पत्तेः । “ यतो वा इमानि भूता- 
नि” इत्यादिसामान्यलक्षखस्य सद्ादिशब्दानामापि साधारण 
स्वेन “आकाशादेव सयुत्प्यन्ते > इतति विशेषे पर्यवसानात्‌ । 
ईक्षणादयोऽप्याकाश एव जगत्कारणमिति निशिते सति 
गोणा वर्णनीयाः; ॥ राद्धान्तस्तु-“ स्वांश ह वा इमानि 
भूतानि ®” इति भरसिद्धवनिर्देशात्मसिद्धेधेक्ष परथकत्वाच्च- 
(९) ` (ोरव्सयगबन 11 तस्या ' गभ 
(२) तद्साधार्णसर्वेश्वरत्वपाप्मोदयादि › ऋ० ‹ तदसाधा- 
रग्णसर्बेश्वरत्वापास्तोद्यादि ` फार 
(३) ‹ इत्यादिजी ` ग० 
(४) ˆ छान्दोग्ये › द्यति ग० पुस्तके नास्ति । 
(५) ˆ गतिः ” इत्युक्ते प्रतिवचनम्‌ “ आकाश्च › मऽ 
(६) ` चद्राचाद्ध ` क° 


पथमाच्यांर्यस्य वेथमः पदः) २२ 


द॑चिद्रस्त॒वि (९) लक्षणं सर्वज्ञं जदह्याकाशकब्दनिर्दिष्टमिति 1 
सू व्ायस्तु-आकारशब्द्नषदिष्ठं परमेव ब्रह्मं । मसिद्धवसि- 
दिश्पमानाञ्जगत्कारणत्वाहदिलिङ्धात्‌ ॥ 

( प्राणाधिकरणम्‌ 1 ) 


अत व प्राणः ॥ २४॥ 


छान्दोभ्ये ““ प्रस्लोतया देवता परस्तावमन्वायत्ता” इति भ~ 
स्तुत्य “ कतपा सा देवतेप्ति पाणं इति दोवाच सवाणि 
हटवा इमानि भूतानि पाणमेवाभिसंविश्न्ति प्राणमभ्यु- 
ग्निहते सेषा देवता परस्लावमन्वायत्ता इत्यत्र निखिल- 
जगत्कारणतया पाणशन्दप्निष््ठिः कि प्रसिद्धः पाण उ- 
तोक्तलक्षणं ब्दह्येति संशयः ॥ भसिद्धमाण इति पूर्वैः पक्षः| 
कुतः । सर्वस्य जगतः षारायत्तस्यि्तिदिशनात्स एव निखिलजग- 
देककारणतया निर्देशमहतीति ॥ राद्धान्तस्त॒-शिलाकाष्टादि- 
ष्वचेतनेषु चतनस्वरूपेषु च (२) षराणायत्तस्थित्यभावाव्‌ “सवी- 
णि ह वा इमानि भूतानि ” इति मरसिद्धवनिर्देशाद्व हेतोः 
भाणदान्दरनिदष्टं परमेव ब्रह्य ॥ सूत्रमपि व्याख्यातम्‌ ॥ 

( ज्योतिरश्वक्ररणम्‌ । ) 
उयोतिश्चरणाभिघानात्‌ ॥ २१५ ॥ 

छन्द्योग्ये अय यदतः परो दिवो ज्योतिर्दीप्यते विरतः 
पृष्ठेषु सवतः पष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वा व तद्यदि- 
दमास्पिन्न्तः पुरुषे ल्योतिः ” इत्यत्र जगत्कारणत्न्याप्‌- 
निरतिशय दीप्चियुक्ततया ज्योतिःशब्दनिदिष्ठे कि भरसिद्धादि- 
(१) ˆ सिद्‌च्चाद्ध्‌ ` ग० 
(२) * चतनस््ररूपेषु च › इति मुद्धित एवास्ति । 


९४ वेदान्तदीपे 


त्यादिज्योतिस्त परमेव ब्रह्मेति संशयः ॥ प्रसिद्धल्योतिरिति 
पूवैः पक्षः । कुतः । “इद्‌ वाव तद्यदिदर्मास्मन्नन्तः पु- 
रूषे व्योतिः” इति को्षयस्योतिषा पसिद्धेनैक्यावगमात्‌ । 
स्पवाक्ये तदतिरिक्तपरव्रह्मासाधारणलङ्ा(*)दशंनाच ॥ रा- 
दान्तस्तु-प्रसिद्धल्योतिषोऽन्यदेव परं ब्ह्यह निरतिशयवीभि- 
युक्तं ज्योतिःशब्दनिर्दिष्टम । कुतः । “ पादोऽस्य विश्वा (२) 
भूतानि चिपादस्याष्डतं दिवि? इति पूर्वैवाक्ये दयुसवन्धित- 
या निर्दिष्टस्येव चतुष्पदो ब्रह्मणः “ अथ यदतः पसे दिषो 
ज्योतिः” इत्यत्र मत्याभिज्ञानाव. । तच्च परमेव बलयति वि- 
ज्ञातम्‌ ! सर्वेषां भ्रूतानां तस्य पादखन व्यप्देशाव । एवं पर- 
ह्मतवे निशिते कोक्षयज्योतिषस्तु तद्यात्मकत्वाससंधानं फला- 
योपदिश्यत इति ज्ञायते (३) ॥ सूता्थस्तुग्ल्योतिःरब्दनिदिष्ठं 
परं ब्रह्म । अस्य ज्योतिषः पूर्ववाक्ये. सर्वभूतचरणत्वाभि- 
-धानाव्‌ । सर्वभूतपादस्वं च परस्यैव ब्रह्मण उपपद्यते ॥ 


छन्दोऽभिधानान्नति चेन्न तथा चतोऽ्षणनि- 
गमात्तथाहि दरान्‌ ॥ २६ ॥ 


“ गायत्री वा इदं सवेम्‌ ” इति गायञ्याख्यच्छन्दसः 
भक्कृतलारसवेभ्रतपादत्रन मायत्या एवाभिधानान्न बलति 
चत, नतत । तथा चतोऽपणानगमात्त गायत्री सथा भवति तथा 
ह्मण चताऽपणोपदेशात । गायनी सादृश्यं चतुप्पात्त्वं 
बह्मण्यनुसधेयमित्युपदिश्यते । गायव्याः सर्रात्मत्वानुपपत्तेरि- 
त्ययः । तथा (ह दशन तथा ह्यन्यत्रापि छन्दस एव सादश्या- 


(१) छिङ्खभतिपाद्‌का ° इत्यपि पारः । 
(२) ˆ सचा ` मुर (३) ‹ विज्ञायते ` क० 


भथमाच्यासस्य परथमः पादः । २५ 


च्छन्दः शब्देनाभिधानं दश्यते “ते वा एते पञ्ान्य पञान्य दश्च 
सपय्यन्ते” इयारम्य “ सेषा विराडन्नादी ” इति ॥ 
भूतादिपादव्यपदेशोपपन्तेश्रैवम्‌ ॥ २७ ॥ 
भ्रतप्राथवीशरीरहद यानि प्न्य “सपा चतुष्पदा” इति 
भरतादीनां पादत्वव्यपदेशणे ब्रह्मण्येबोपपद्यत इतिच ब्रद्येव 
गायच्नीराब्दनिदिष्टामिति गम्यत्‌ ॥ 
उप८(9 >देशमेदान्चेति चन्नोभयस्मिन्नप्यवि- 
रोधात्‌ ॥- २८ ॥ 

“पादोऽस्य स्वी भूतानि चिपादस्याश्छतं दिवि?” इति पूष- 
चाक्योदितं परं ब्रह्येवास्त; तथापि “अय यदत; परो च्छि 
ज्योतिः” इति दयुसबन्धमारेण नदह तत्मखभिज्ञायते; ततर चात्र 
चोप८२देशमरकारभेद्‌ातः; त्र हि “दिवि इति चोः सष्ठम्या 
निर्दिश्यते, इद च “दिवः परो ज्योतिः इति पञ्चम्या, ततो 
न भरतिसरधानीमति चेन्न । उभयस्मिन्नपि व्यपदेश उपरिस्थि- 
तिरूपायेक्येन परतिसघानाविरोधाव । यथा दक्षाप्रे श्येनः, 
चक्षाश्रासप(रे)रतः स्यन इति ॥ 

( इन्द्रप्राणाधिकर्णाम्‌ । ) 
पाणस्तथाऽनुगमात्‌ ॥ २९ ॥ 
कोषीताक्रजाद्यणे भतदनाचेद्यायामर (त्वमेव वरं दृणीष्व्‌ 
ये त्वं मनुष्याय हदिततमं मन्यसे ” इति अतदननेाक्त इन्द्रः 
““ प्राणोऽस्मि भज्ञात्मा ते मामायुरग्डतामिर्युपास्व इत्याह । 
अत्न हिततमफोपासनकमतया निदिष् इन्द्रः भाण (*) शन्दयाभिषे- 





(१) ˆ व्यप ˆ ग° (२) ‹ च व्यप: गऽ 
(द) ° बशतात् ' क (८) ° इन्द्रभाख ` क० सुज 
५ 


२६ १ बेदान्तदीपे 


यः कि जीव उत परत्मात्मेति संशयः ॥ जीव इति पपक्ष; । 
इन्द्रशब्दस्य जीवविह्नेषे मसिद्धः (९) माणशब्दस्यापि ततस- 
मान।(धिकरणस्य स एवाथं इति “ तं मामायुरग्डतमित्युपा- 
स्व” इति तस्येवोपास्यत्वोपदेशात ॥ राद्धान्तस्तु-इन्द्रभाणश्च- 
ब्दनिर्दिष्टं जीवाग्यान्तरभूतं परं बह्म “स एष माण पव पज्ञा- 
त्माऽऽमन्दोऽजरोऽख्छतःः इतीन्द्रपाणरान्दनिर्दिष्ठस्येव जीवेष्व- 
समाेतानन्दत्वाजरत्वाख्धतत्वश्रवणात्‌ ॥ सतव्रार्यस्तु-उपास्य- 
तयोपदिष्टमिन्द्रभाणरान्दाभिधेयं परं ह्य । तथेति पकारवचनः । 
परव्रह्मपकारभूतेष्ानन्दादिष्वस्यातुगमात्‌ ॥ 


न वक्तुरात्मोपदेज्ादिति चेदध्यात्मसबन्ध- 
भूमा ह्यस्मिन्‌ ॥ ३० ॥ 


नायसुपास्यः परमात्मा, “मामेव विजानीदि। तै मामायुर- 
ग्धतमित्युपास्व” इति भज्ञातजीवभावस्यन्द्रस्य वक्तुः स्वात्मन 
उपास्यत्वो(२,) देशात, उपक्रमे जीवभावनिश्चये सत्युपसंदार- 
स्य तदनुगुणतया नेयत्वादेते चेन्न । अध्यात्मसबन्धभूमा ह्यस्मिन्‌ 
श्रःत्मीन सवन्धोऽध्यातमसंवन्धस्तस्यभूमा बहुत्वम्‌ाजीवादर्थान्तर- 
भ्रतात्माऽसाधारणधर्मसंबन्धवहूत्व मास्मिन्भकरण उपक्रमभश्चत्युप- 
सहारादुपलम्यते । उपक्रमे तावव्‌ (३) “यं त्व मनुष्याय हि- 
ततम मन्यसे” इत्यने(४) नोच्यमानमुपासनं परमास्मोपासनमेव । 
तस्यैव हिततमत्वाव। तथा “एष एव(५)साघु कमं कारयति” इत्या- 
दि साध्वसाघुकर्मेणोः कारयितृत्वं परमात्मन एव धर्मः । “तद्य. 








| (१) ` प्रसिद्धिः › क० (२) ˆ उपास्यत्वेनो ? कऽ 
(३) ^ ताववुक्तम ग० (४) डति हने" मु त्युक्ते" पा9 
(५) ° पव दव ' क० 


भरथमान्वायस्य भथमः पदः! २५७ 


था रथस्यारेषु नेमिर्षिता नाभावरा अर्चिता एवमेवैता भूत- 
माजाः प्रज्ञामात्रास्वर्पिताः पज्ञामात्राः पाणेऽपिताः” इति स्वा- 
धारत्वं च तस्येव धर्मः; । आनन्दादयश्च । “ पष सोकाधिष्‌- 
तिरेषसर्वेशषः ” इति च । दीति देतो अतः प्रब्रह्मैवाय- 
मित्यर्थः ॥ 

परमास्मेवो पास्यंश्चत्कथभिन्द्रौ “ मामुपास्व ” इत्वुपदिदे- 
शेत्यत आह- 


राखखदृष्टया त॒पदेखो वामदेववत्‌ ॥ ३१ ॥ 


इन्द्रस्य जीवस्येव सतः स्वात्मत्वेनोपास्यभूतपरमात्मोपदेशयोऽय 
शाखटदष्टया । “अन्तः भविष्ः शास्ता जनानां सर्वात्मा । तच्स्वमसि । 
य आत्मनि तिष्ठन्नात्मनोऽन्तसये यमात्पान बवेद्‌ यस्यास्मा शसीरं 
य अ्रात्मानमन्तरो यमयति स त भ्रात्माऽन्तय्यास्यस्ृतः। एष 
सर्वेभ्रतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इया- 
दीनि हि शास्ाणि परमात्मानं (१) जीकास्मन आत्मतयोपदि- 
रिथ; । अतो जीवात्मवाचिनः शब्दाः जीवात्मशरारक परमा- 
त्मानमेव वदन्तीति विदितज्ाख्राथस्य(२) ““ मामेव विजानी- 
हि । मासुपास्वः?इति स्वात्मवाचि(३) शब्देनपरमात्मोपदेशोाऽय 
न विरुद्धयतेयथा वामदेवः शाखटष्टया स्वात्मशरीरकं परमात्मानं 
पडयन्नह मिति परमात्मानमवो चन्‌ ““ तद्धेतत्पश्यन्नरषिर्वाम- 
देवः भतिपेदे अहं मनुरभवं सय्यश्याष्टं कक्षीवानूषिरस्मि 
विभः इति ॥ 


(९) ‹ परमात्मनो ' ग० 

(२) ' शाखहष्ा्थेस्य तस्य ` मु 1 ˆ विदित ` हदति विना" शा- 
स्रा्थस्य › इत्येव पाठान्तरे । 

(३) < बाचि ` इति सुद्धित क० पुस्तकयोनास्ति। 


३८ येदान्तदीपे 
जीवमुख्यप्राणलिङ्खा्नेति चेन्नोपासातेविध्यादाश्रे- 
तव्वारिह तयोगात्‌ ॥ ३२ ॥ 

८“ चिक्चिपीणं ताएमहनमरन्युखान्यतीन्साखाटकेभ्यः षा- 
यम । यावदस्मिज्छरीरे भाणो -वसमति तावद्ययुः"“इति जीव- 
सुख्यभाणलि(*)ङान्नाध्यारसेवन्यमूश्ना परमात्मत्वनिश्चय 
इति चेन्न । परमात्मन एव स्वाकारेण -जीवशरीरकत्वेन भाण- 
शरीरकतन चोपासानेवेध्याद्धेतोस्तत्त(२)च्छब्दनाभिधान मितिं 
निश्चीयते । अन्यत्रापि व्रह्मोपासने चे (रेःविध्यस्याश्रितत्वा- 
त्‌ “ससं ज्ञानमनन्तं द्य । अनन्द्रा ब्रह्म” इति स्वाक्रररेणोपास्य- 
त्वं “सच्च यच्चाभवत्‌"” इयादिना भोक्तृ्लरीरकलन मोग्यर- 
रीरकतेन च 1 इह भतर्दनविच्याखामपि तस्य चचिध्यस्य सभवान ॥ 
द्रत इन्द्रभाणशब्दनिर्दिष्टः वरमात्मा ~ 

इति श्रीभगवद्रामायुजाविरचिते चेद्‌ान्तद्रीपे 
प्रथमाच्ययस्य पथमः पादः ॥ 


( सवेचप्रसिद्यश्चिकरणम्‌ । ) 
सर्वर प्रसिदोपदेशात्‌ 1 9 ॥ 

छान्द्ौैर्ये श्रुयते ““ सर्वे खाच्विदं ब्रह्म तनननानति शान्त 
उपासीत, जथ खलु क्रत॒मयोऽय पुरूपं यथाक्रतुरस्विद्धके 
पुरूपो भवति तथेतः परख भवतिस क्रतुं कुवीत मनोमयः 
भाणशरीरः"इति । अचर “स्व खल्विदं व्रह्य” इति स्ात्मस््ेन नि- 
ष्ट्ष्टिबरह्य कि परखगास्मोत परमास्मेति सशयपपयगात्मति पर्वः 
पक्षः । सर्व(*तादारम्योपदेश्षो हि तस्मेवोपप्यते) परस्यतु 


त ष श । = (ग 





(९) * प्राणयोः ` ऋ (२) ° तत्न › ग 
(३) “ पास्नाने › मुर (८) * स्वैत्र ` मुर 


प्रथमाष्यायस्य द्धिवीथ. पादः। २९ 


~ 
ब्रह्मणः सकलहेयभयनीकंल्यागैकतानस्य समस्तदेयाकर (*.)- 
सवंतादास्म्यं विरोधादेव न सभवति । भयगात्पनो हि कभनिमि- 
त(>)व्रह्मादिस्तम्बपयन्तसचभाव उपपद्यते । खएयादिषेतुकस 
च तन्तत्कमं (३) निपित्ततेन खष्टयादरूपपद्यते ।जद्यशब्दो ऽपि 
बरहत्वगुणयोगेन “(तस्मादेतद्त्रह्य नामरूपमन्नं च जायते" इति 
वत्त्व वर्चते॥ राद्धान्तस्तु-““ तज्टान्‌” इति “सर्व खल्विदं 
ब्रह्य "+इति तज्नन्मश्यिातेलयरेतुकं तदातमकत्वं प्रसिद्धवनि्दिश्य- 
मानं परस्यव ्रद्यण उपपयते। परस्पाह्रद्यण एव दि जगन्नन्म- 
स्थितलया; प्रसिद्धाः “सोऽकामयत बहुस्यां भजायेयेति । इदं 
सर्वमरनतः” इयादिषातथा सर्वात्मकत्वं च जन्मादिहेतुकं परस्यैव 
्रडणः(४) बरसिद्धं “सन्सलाः सोम्येमाः सर्वाः परजाः सदायतनाः 
सस्पतिषएटाः । रेतदारम्यभिदं स्वम” इतिष्देयमयनीककल्यारेक- 
तानात्मनश्च परस्य देयाकरसैभूतात्मस्रमविरुद्धम । यः पृथिव्यां 
तिषएन्‌-यस्य प्रथिवींशरीरम्‌ । य आत्मनि तिष्रन--यस्यत्ा- 
दररीरं स त आत्मान्तयोम्यग्तः ” इयादेना शरीरात्मभावेन 
स्वांत्मत्वोपपादनाव्‌ । शद सात्मनोश्च स्वभावव्यवस्थापनाव। सर्व 
ब्रह्मेति सवे स्वैरब्द (५) सामानाधिकरण्यनिर्दश्श्च सर्वशब्दस्य 
सवेशरीरके ब्रह्मण्येव प्रटत्तेरपपय्यते । शरीरवाची दि शब्दः 
शरीरिण्यात्मन्येव पय्यैवस्थीते । देवमनुष्यादेशब्दवव ॥ सूतरा- 
यः-सवे्र “.सर्य खर्विद्‌ं ब्रह्म "इति निषि सई सर्वशब्द (€). 


~~~ ~~~ ~~ ०० 





(१) ˆ समस्तदेयाकारः * ग० ' समस्तेहयाकारं › भुर 

(२) “ निभेत्तो › मु° (३) ˆ तस्येव कम › पा० 

(8) * ब्रह्मणः › इति क ग० पुस्तकयोने । 

(५) ‹ सचे सवेखब्द्‌ › इति मुद्धित ग षुम्तकयोनीस्ति । 

(६) “ निर्दिष्टे वस्तुनि सवैश्लब्द्‌ वाच्ये" मु “ निट सर्वन्न जगति 
सवेराब्दस्रामा › पार निर्दिष्टे वस्तुनि सर्चैराब्द्‌स्य ` ग० 


२ वेदान्तदीपे 


सामानाधेकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मेव । कुतः 1 
प्रसिद्धो पदेशाव तज्जलानिति सर्वभिदं बद्ध खरस्विति परसिद्ध- 
वत्सवात्मकत्वस्योयदेकाव्‌ (१) । तदे हि जनगजलन्मास्यनिलम- 
हेतत्वेन वेदान्तेषु सिद्धम ॥ 
विव्लितगुणोपपत्ते्च ॥ २ ॥ 

मनोमयत्वादिकाः सखसंकस्पत्वमिश्रा विबक्षिकवा; गुणाः 

परस्मन्नेवोपपयन्ते ॥ 
अनुपपत्तेस्तु न रार्सरः ॥ ३॥ 


एतेषां शुणानामनन्तदुः सखमिश्नरपरिमितसुखलवभागिन्यन्ञे 
करमपरवक्षे शारीरे भयगात्मन्यतुपपतेश्चायं न शारीरः । अषि 
ठु परमेव ब्रह्य ॥ 

कमेकतुंव्यपदेशाच ॥ ४ ॥ 

^ एतामितः मेसाभिसभवितास्मिः" इति पाप्यतयोपास्यो 
निर्दिश्यते, पराप्तरतया च जीवः । अतश्च जी वाद्‌न्यदतरेदं (२) 
परं बह्य॥ । 

दाब्द्विरोषात्‌ ॥# १ ॥ 

“ एष म आत्माऽन्तहर्दये ” इति शारीरः षष्ट्या निर्दषटः, 

उपास्यः प्रथमया । अतश्च जीवादन्यः ॥ 
स्पृतेश्च ॥ £ ॥ 


“ सवस्य चां हदि सनिविषठो मत्तः स्परतिज्ञोन मपोहनं 

(१) ^ प्रसि दवत्तस्योपदेरात्‌ › ग० भरकिद्धवन्तस्योपदेशात्‌ ! स~ 
चौत्मकत्वस्यो पदेशा ` मुर 

(र) ° दद्म › द्वति ग० पुस्तके नास्ति । 





प्रथमाध्यायस्य दवितीयः पादः ॥ ३१ 


च ›› इति स्स्तेश्च जीवादन्य उपास्यः परमात्मा ॥ 
अभकोकस्त्वात्तदययपदेदाच नेति चेन्न निचाय्य- 
त्वादेवं व्योमवच ॥ ७ ॥ 


“ एष म आत्माऽन्तष्टदये”” इत्यल्पस्थानत्वाव्‌ ““ अ्रणीयान्नी- 
दैवा यवाद्वा?” इयल्पस्वन्ययदेश्ाच न परं बद्धेति चेन्न! निचा- 
य्यत्वादेवं एवसुषास्यत्वाद्धू तोरल्पायतनताल्पस्वव्यपदेशः । 
न स्वरूपाल्पस््ेन 1 ““ज्यायान्पृथिन्या” इयादेना स्वस्माल्ञ्या- 
यस्त्वोपदेलाव्‌ । ज्यायसोऽप्यस्य हृदयायतनावच्छेदे (*)- 
नारपत्वातुसंधानसुपपद्यते। व्योमवत्‌ यथा महतोऽपि व्योम्नः 
सृचिवाश्या (२) दिष्र्पखानुसंधानम्‌ । चशब्दोऽवधारणे त्‌- 
द्रदेवेयथः (३) स्वाभाविकं चास्य मन्त्रम व्यपदिश्यत इयर्भः। 
“ ज्यायान्पृथिव्या ज्यायानन्तारेन्षाज्जञ्यायान्दिवो ज्यायाने- 
भ्यो लोकेभ्यः ”“ इति क्नन्तरमेव व्यपदिङ्यते (४) ॥ 

सभोगप्राप्िरिति चन्न वैरोष्यात्‌ ॥ < ॥ 

यद्युपास्कशरीरे (५) हव्ययेऽयमपि वर्चते ततस्तद्रदेवास्यापि श- 
रशरभयुक्तसुखदुःखसभोगपास्षिरिति चेन्न । इहेतुवैशेष्यात्‌ 1 न हि 
काशिरान्तवोत्तित्वमेव सुखदुःखोपभोगहेतुः 1 अपितु कर्मपरवश- 
त्वम्‌ । तन्त्वपदहतपाप्मनः परमात्मनो न सभवति ॥ 


1 





(९) ' वच्छद्यत्वे ° ग 

(२)  सूचीपथा › मु० ˆ सूचिपाश्ा ' क 

(३) ˆ वेव्यथेः । व्योमवश्वायं व्यपदिश्यते । स्वाभा › पा० 
(४) ˆ इतिष्युक्तं परमे व्यपदिश्यते ` पा० 

(५) < क्रारीरि ' क 


३२ वद्‌ान्तदीषे 
( अत्तधिकरणम्‌ |) 


अत्ता चराचरग्रहणात्‌ ॥ ९ ॥ 


हिव 


कट्वह्टीष्वाम्नायते “यस्य त्र्य चक्षत चोभे भवत ओो- 
दनः, श्छत्युर्यस्योपसेचनं क इत्था वद यत्र सः” इति अनो- 
दनोपसेचनसूचितोऽत्ता कि जीव उत परमात्मेति सशयः ॥ जीत 
इति पूर्वः पक्षः । भोक्तृतस्य कमीनिभेत्तसवात्‌ जीवस्ये- 
च तरसमत्राव ॥ राद्धान्तस्तु-सर्वोपसदारे गस्यूपमेचनमद्‌ नीय 
चराचरात्मकं कस्स्नं जगदिति तस्थेत (१) स्यात्तापरमास्मेव न 
चेदं कमौनिमित्तं भोक्तृत्वम । अपितु जगत्छष्टि(२)स्थितिसय- 
लीलस्य परमात्मनो जगदुपसंहारितरूपं भक्तृत्वम्‌ ॥ मुत्ार्थः- 
बह्यक्षत्रोदनस्यात्ता परमात्मा । ब्रह्मक्षत्रसब्देन चराचरस्य (३) 
करत्स्नस्य जगतो अ्रदणाव्‌ । खखत्यूपसेचनो द्योदनो ८८) 
जरद्यक्षत्रमातचरम्‌ । अपितु तदुपलक्षितं चराचरात्मकं छरस्नं 
जगदेव ॥ 


च्रकरणाच्च ॥ १० ॥ 


“ महान्तं विभुमात्मानं मसरा धीरो न शओोचत्ति, नाय- 
मात्मा भरवचनेन लभ्यो न मेधया (५) इति परस्येव हीदं 
भकरणम्‌ । अतश्चायं परमातमा ॥ 

अनन्तरं (६). ऋतं पिबन्तो सुकृतस्य लोके गुहां भविष्ठो 
(९) (तस्यौदन * ग० (२) ˆ अपि जगतः खष्टि ` गर 
(३) ˆ चराचयत्मकस्य ˆ गऽ 
(७) ` न श्त्युपसरेचनस्यौदनं ° ग० 
(५) ° नम्या › इल्यः क० ग० पुस्तकयोन स्ति । 

( ६३ ) ˆ नन्वनन्तस्म्‌ ` समुर 





ग्रंथमाध्याथस्य द्िकतीयः पादः । २३ 


धरमे पराद्धर्ये इतिं द्योः (९) कर्मफलादनश्रवशात्पर- 
मास्मनश्च कर्मफखादनानन्वया(२)दन्तःकरणद्वितीयो जीव 
एव तत्रात्तेति (३) प्रतीयते, अतोऽचापि स एव जीवोऽत्ता 
भवेतुमरतीयाशङ्स्याद-- 

गहां प्रविष्टावात्मानो हि तदसैनात्‌ ॥ 99 ॥ 


गुहां भविष्ठो हिं जीवात्मपरमात्मानो । जीवद्वितीयः प~ 
श्मास्ेव तत्र पतीयत इत्यर्थः । स्वयमनरनतोऽपि पर- 
मात्मनः भरयोजकतया पानेऽन्वयो विद्यते (४) । जीवद्ितीयः 
परमात्मेति कथमवगम्यते 1 तदशनात्‌ । तयोरेव दह्यस्मिन्परक- 
रणे गुहापवेदान्यपदेशो दश्यते “ त द्रदैर्बो गढमनुधविषठं गहा- 
हितं गहरे पुराणम, अध्यातमयोगाधिगमेन दवं रत्वा 
धीरो दर्षशोको जहाति ” इति परमात्मनः “या भागेन सं- 
भवखदितिर्देवतामयी, गुहां भविन्य तिषन्ती सा मूतेभि- 


क "4 


च्यंजायत ” इति जीवस्य । कर्मफलान्यत्तीयट्ितिर्जीवः ॥ 
विशेषणाच्च ॥ २२॥ 
आद्मन्पकरणे ह्ुपक्रमपश्वत्योपसदारा (५) उीवपरमा- 


= ^. 


त्पानावेवोपास्यत्वोपासकत्वप्राप्यलमाप्तृखाददेभिवििष्येते 
महान्तं विभुमात्मानं मत्वा धीरो न गोचति । (६) विन्ञानमा- 
रयियस्तु मनःप्रम्रदवान्नरः, सोऽध्वनः पारमाप्नोति तद्विष्णोः 
परम पदम ” इत्यादिषु । अतश्चात्ता परमात्मा ॥ 

(९) “ योरपि ` क० 

(२) " कमेप्रानन्वयाः ` क० ‹ कमेफखाद्‌नासंभवा ` गर 

(३) ˆ अात्मेति ` ग (2) ‹ रद्धयते ` ग० 

(५) ' भ्श्चव्युपसंहारा सुर गश 

(६) ‹ श्छोचति ` इति ^ षिज्ञान ` क० 

५ 


६७ चेद्‌ान्तदीपे 


{ अन्तसयधिकरणम्‌ । ) 
अन्तरं उपपत्तेः 1 १३ ॥ 

छान्दोग्ये “ य एषोऽक्षिणि पुरूषो दश्यते एप भरात्मतिं 
होवाच पएतदश्छतमभयमेतद्रह्य ? इयताक््याधारः पुरूषः कि 
भरतिविम्बात्पजीवदेवताविरेवेष्वन्य८(*)तम उत परमात्मेति सं- 
शयः ॥ एष्व्न्यतम इति पूवैपक्षः । “ य एप-दश्यते ® इत्ति 
परसिद्धवस्साक्षत्कारनिर्देशःव ॥ राद्धान्तस्त॒-परमासमेबायमकष्या- 
धारः पुरूषः असि पुरुपतर्बान्धतया श्रयमाखा निरूपाधिकातस्म- 
()त्वाख्छतत्वामयखन्रह्यत्वसंयद्रा(३)मसखराद यः परमात्पन्येवोप- 
पद्यन्ते । ग्रसिद्धवान्नदंशश्च यश्चक्षुषि तिषएठनः” इयादि श्रु खन्तर- 
असिद्धेरूपपयते \ साक्षात्कारश्च तदुपासननेषठानां योगिनामि- 
ति ॥ सुत्राथेः-अक्ष्यन्तरपुरुषः परमात्मा । सयद्रा(«मल्रादीनां 
गुणानामन(^मबोपपत्तेः ॥ 

स्थानादिव्यपदेराच ॥ १४ ॥ 

स्थानं स्थितिः । परमात्मन एव “ यश्वक्षुपि तिषएन्‌ 
इयादो चक्षुषे स्थिति(दोनियमनादीनां च्यपदेश्राच्चायं प- 
रमास्ा ॥ 

सृखविरिष्टाभिधानादेव च ॥ १५॥ 

“ माणो ब्रह्य कं ब्रह्म खं बह्म ?इति सुखावेशिषएनया 

-मकतस्यैन परस्य (9) बह्मणोऽस्याधारतयोपास्यतवाभिषाना- 





(९) ^ भ्रत्यगात्मा जीवो । देवताविश्छवष्वन्य ` ग० " प्रत्तपिस्घा- 
त्मजीवदे वताविरेषान्य ` मुर 


(२) ° निरूपाधिका आस्म  ग० (३) ' बृ्टस्यसंप्र्ा ` ग० 
७) ˆ सपद्धा ” गऽ (५) ° गुणानां तत्रे ' ० 


(६१ ` चश्चःस्विति ” क ८७) शृतस्य परस्येव' मु 





व्रथमाध्यायस्य दितीयः पादः ॥ ३९५ 


ष्वायं परमातमा । एवकारोऽस्यव देतोनैरपेक््यावेगमाय ॥ 
"प्राणो द्य कं बरद्य खं ब्रह्य इयत सुखविशिष्टं परमेव 

ब्रह्माभिहितमिति कथमिद(९)मवगम्यते यावता नामादेव- 

रसतीकोपास्नमेवेत्याशङ्कयाह-- 


अतएवच स ब्रह्य ॥ १६॥ 


यतस्तत्र भवमयभीतायोपकोसलाय ब्ह्यस्वरूपाजि (२)- 
ज्ञासवे कचतु खं च (३) न विजानामिदति परच्छते “य- 
द्राव ङं तदेव खं यदेव खं तदेव कम्‌  इयन्योन्यव्यवच्छे- 
दकतयाऽपरिखिन्नघ्ुखस्वरूपं बद्येत्यसिधाय “ पाणं च 
हास्मे तदाकाक्षं चोचुः“ इत्युक्तम्‌ । अत एव खशब्दा(४)- 
निषेयः स आकाश्नेऽपरिचिन्नसुखविशिष्टं परं व्रह्येव ॥ 


श्रुतोपनिपत्कगलयभिधानाच ॥ १७ ॥ 


श्रुतोपनिषत्कैरधिगतत्रह्य(भोयायास्म्येतरेद्यभाप्तये या ग- 
तिर्चरादिकाऽधिगन्तस्यतयाऽव्रगता श्रुत्यन्तरे तस्याश्वेहा- 
प्षिपुरुषं श्चुतवतो(&)ऽधिगन्तव्यतया “ तेऽविषमेवा(०)- 
उभिसंमवन्ति ॐ इत्यादिनाऽमिषानादक्षिपुरूषः परमात्मा ॥ 

अजनवाश्यतरसंमवाच्च नेतरः ॥ १८ ॥ 


वरमा्मन इतरो जीवादिकः । तस्याक्षंणि नियमेना- 


"न~~ --------------------------------------~---------~-------------------~ 


(९) < इदम्‌ › इति ग० पुस्तके. न्धास्ति । 


(२) ‹ स्वरूपं जि ' ग (३) †क्चसखंचतु* गभ 
(८) ^ स्खद्राब्दा ` ग (५) “ पररह ` सुर 
(६) ‹ श्चुतचते ` क० 


(७) ‹ तेरध्चिषम ° क० 


३६ वेदान्तदीपे 


नवस्थितेरण्तततवसयद्रामलादीनां चासम्मवान्न सो(१) 
ऽक्ष्याधारः ॥ 

( अन्तयीम्यधिकसर्णम्‌ 1 ) 
अन्तर्याम्यधिदेवाधिलोकादिपु तद्मं- 
व्यपदेदात्‌ ॥ १९ ॥ 

बृहदारण्यके “ यः प्रथिव्यां तिष्ठन्प्रथिन्या अन्तसे 
यं परथिवी न वेद यस्य प्रथिवी शरीरं यः प्रथिवरीमन्तरो यम्‌- 
यत्येषव त अआस्ाऽन्त्यास्यश्छतः 2 इत्यादिषु सर्वेषु पर्या- 
येषु श्समाणोऽन्तयामी कि म्रस्यगात्मेत परमात्मोत सश- 
यः ॥ भत्यगास्मति पूर्वः पक्षः । वाक्यरेपे ““ द्रष्टा-श्रो- 
ता-मन्ता 2 इति द्रषटखरादिश्चुतेः । “ नान्योऽतोऽस्ति द्र 
षरा “दृति द्रषटन्तरनिपेधास्च । राद्धान्तस्तु-प्थिव्याद्यात्म- 
पथन्तसवेतत्वानां स्वैरोभिरद्ष्टनेकेन नियमनं निरु- 
पाधेकाग्डतलादिकं च परमात्मन एव घमं इयन्तया- 
मी परमातमा । द्रष्टतवादिश्च सूपादिसाक्षात्कारः । स च'“पश्य- 
सचश्ुः सद्चणोत्य कणः” इत्यादिना च परमात्मनोऽप्य स्ति । 
“नान्योऽतोऽस्ति द्रष्टा” इति जीवेनादृष्टान्तर्यामिद्रष्टबत्‌ अ- 
न्तयामिखाऽप्यदृ्रष्न्तरानपेधपरः ॥ सतरा्थः--आधिदे- 
वाधिलोकादिपदचिह्ितेषु वाक्येषु श्रूयमाणोऽन्तयीमी 
परमात्मा । सवाोन्तरत्वसबाविदितत्सर्वशरीरकत्वसर्बीनियमनम- 
वाँत्मतवाग्डतलादिपरमात्मधमाणां ज्यपदेशात ॥ 

न च स्मात्तमतडमाभिखपाच्छारीरश् ॥ २० ॥ 
स्मात्तं प्रधानम्‌ । शारीरः मयगात्मा । स्मारं च 


मि क 9 


(९) ' नासाव ` ग 


्रथमाघ्यायस्य द्वितीयः पाद्‌: २७ 


धारीरश्च नान्तयांमी । तयोरसखभावितात्म(१)घर्माभिसापाव्‌ । 
यया स्मात्तस्याचतनस्यासंभावनया नान्तर्यामिलपसत्ि- 
स्तथा प्रयगात्पनोऽपीत्यर्थः ॥ 
उभयेऽपि हि मेदेनेनमघीयते ॥ २१ ॥ 
उभये कारवा माध्यान्दिनाश्चापि यो विज्ञाने तिष्ठ 
न॒ । य आसनि तिषएन “ इति यतः मरत्यगात्पनो म- 
देनैनमन्तर्यांभिणमधीयते अतोऽयं तदतिरिक्तः परमात्मा ॥ 
( अरद्यत्वाधेकरणम्‌ । ) 
अदहर्यत्वादिगुणको धमोक्तेः ॥ २२॥ 


आथवणे “ अथ परा यया तदक्षरमधिगम्यते यत्तद- 
द्वेशय्म्‌ * इत्यारभ्य ““ यद्भूतयोनिं परिपश्यन्ति धीराः । 
श्रक्षरात्परतः परः  इयादो कि अधानपुरूपौ पतिपायेते 
उत परमात्मेति सदयः ॥ भरधानपुरुषाविति पूर्वपक्षः । 
प्रिधिन्याद्यचेतनगतदर्यत्वादीनां अतिषेधात्ज्नाक्यमचत- 
नं मधानमेव मूतयोन्यक्षरसिति भतीयते । तथा “ अक्षरा- 
त्परतः परः ” इति च त(र)स्याधिषठाता पुरूष षपति ॥ 
राद्धान्तस्तु-उत्तरत्र “ यः सवज्ञः सर्वतविवःइति मरधानपुर- 
पयोरसभावितं सा्वह्यमभिधाय “ तस्मादेतद्रद्य नाम- 
रूपमन्नं च जायते ” इति सर्वन्नात्सयसकल्पाजगदुत्पान्ति 
श्र वणापपूर्वोक्तमदर्यस्वादिगुखकं भूतयोन्यक्षरम्‌ । “ अक्षरा- 
स्परतः परः” इति च निर्दिष्टं तदक्षरं परं ब्रह्यैवेति विज्ञा- 
यते ॥ सूतराथेः-अटश्यत्वादिगुणकः परमात्मा । सार्व्या(३)- 
दितद्धमक्तिः ॥ 

(ए " संभवितोक्त सु = त्छरइतिञ्खतःङ्- मुर 
(३) ° स्वन्नत्वादे ' मुर 


४८ वेदास्तदीपे 
विश्चषणसमेदन्यपदेराभ्यां च नेतरौ ॥ २३ ॥ 


विदिनष्टि हि अकरणं प्रधानाद्भूतयोन्यक्षस्मेकवि- 
ज्ञानेन सर्व॑विज्ञानादिनाः । तथा “ अक्षरात्परतः परः 
इतस्यक्षरादव्याक्रतार्परतोऽ्वस्थितात्पुरूपात्पर इति पृरूपाचास्य 
भूतयोन्यक्षरस्य भेद्य व्यपदिश्यते । अतश्च न प्रधानपुरुषो \ 
पि तु परमासेवाचर निदिषटः ॥ 
रूपोपन्यास्व ॥ २४ ॥) 


० अग्नमूद्धा ” इयादिना समस्तस्य चिदचिद्‌ात्मकमप- 
अस्य भूतयोन्यक्षररूपखेनोपन्यासाचायमटश्यत्वदिमृणकः प्‌~ 
रमार्स्मा ॥ 

( तैश्वानराश्चेकरणम. 1 ) 
वैश्वानरः साधारणशब्दविरोषात्‌ ।॥ २५९॥ 

छान्दोग्ये “' श्रात्मानमेवेमं वेभ्वानरं मपयध्येपि तमेव 
नो च्राहै ” इयारभ्य “ यस्स्वेतमेव भादशषमात्रमभिधिमान- 
मात्मानं वैश्वानरमुपास्ते  इसक्रकिमये वैश्वानर आत्मा 
पर(१)मात्मेति राक्यनिरीय-उत नेति संखयः ॥ अशक्यानिणय 
षति पूर्वः पक्षः । वेन्वानरशब्दस्य जाठराग्नो मदाभू- 
तृतीये देखताविशेषे प्ररमात्मानि च वेदिकपयोगददीना- 
त॒ 1 अस्मिन्भकरणे सर्वेषां लिद्धापलन्धेश्च ॥ राद्धान्तस्तु- 
भक्तन आत्मा कि ब्रह्य ^ इति सर्वेषां जीवानामासभ्रूतं बह्म 
किमिति भक्रमादुत्तरत्र च “अत्मानं वेन्वानरम्‌ ” इति च्य 
रब्दस्थाने सवं वेश्वानरशब्दभयोगाच्च वैश्वानर आत्मा 


भजो म = अण न == क्‌ [11 


(१) ‹ वद्रवानराव्मा पर › क० ^ वेद्रवानरः पर › सु° 


प्रथमाष्यायस्य दवितीयः पाद्‌: । ३९. 


वेषां जीवानामास्मभ्रते परं बद्धेति विज्ञायते ॥ सूत्रा- 
;-वेन्वानरशन्दनिदिष्ठः परमास्मा । वैन्वानरशब्दस्या- 
नेकाथस्ाधारणत्वेऽप्यस्मिन्भकरणे परनब्रह्यासाधारगेविश- 
षणे; सर्वात्मत्वाद्ििीवदाष्यमाणत्वाव । विशेष्यत इति 
विशेषः ॥ 


स्मयैमाणमनुमानं स्यादिति ॥ २६॥ 


स्मयमाणे मभरत्यभिक्ञायमानम्र । अन्ुमीयतेऽनेनेत्य- 
समानम । इतिशब्दः भकारवचनः.। इत्थंरूपे स्मर्य 
माणं वैश्वानरस्य परमात्मत्वेऽखमानं स्याव । दुपश्तिप्र- 
धिव्यन्तम(१वयवविभागेन वैन्वानरस्य रूपमिहोपदिष्टम “अ~ 
ग्निश्रूद्धा चक्षषी चन्द्रस्य । चां मूद्धांनमस्य विभा वद्‌- 
न्तिः“इत्ति च श्वुतिस्श्डाति(२)पसिद्धं परमपुरुषरूपमिद भस्य- 
भिज्ञायमानं वैश्वानरस्य परमपुरूषत्वे (३) चिङ्क स्याेत्यर्थः ॥ 

अनिरायमाशद्य परिहरति 


खब्दादिभ्योऽन्तः्रातिष्ठानाच नेति चेन्न तथा 
द्ुयपदेदादसंभवात्पुरुषमंपि चैनमधीयते ॥ २७॥ 


दाब्दादिभ्यः(2)-शब्दस्तावद्रालिनां वेश्वानरवियापरक- 
रशो “ स एषोऽग्निर्वेश्वानरः ” इत्ति वैश्वानर(५)- 





(९) ‹ परथिव्यन्तस्म पूथिवीपयेन्तम ° क 

(२) ˆ इत्यदि श्च तिरसि ” क ० “ इति श्चतिस्खतिप्रसिद्धम * मुर 
(३)  परमास्मच्वे ` मुर 

(2)  दाब्दादि भयो ऽन्तः प्रतिष्ठान ऋति › सुऽ 

(५) ‹ वैदवानर्दाब्द्‌ ` ग 


७० धेद्‌ान्तदीपे 


समानाधिकरणोऽग्निश्लब्दः, अस्मिन्प्रकरणे चं ^“ हृद्यं 
गार्हपत्यः ® इयारभ्य वैश्वानरस्य हदयादिस्थानस्या(१)- 
ग्नित्रयपरिकस्पनं भाणाहृत्याधारत्वमित्याद्िमितीयते, बानिना- 
मपि “सयो हवै तमेवमग्नि वैश्वानरं पुरूपविधं पुरूपेऽन्तः 
प्रतिष्ठितं वेद ” इति वेखानरस्य पुरुपशरीरान्तःमतिष्ठि- 
तत्वं अतीयते, अत एतैिद्धरवेदवानरस्य जाटराीग्नत्- 
प्रतीतेनीयं परमासेति शक्यानैर्णय इति चेत्‌ तन्न) । तथां 
द टयपदे शात । दष्टेरुपासनम्‌ । तथोपासनोपदेशादियर्थः । 
जाठरािशरीरतया वैश्वानरस्य परमास्ममन उपासनं ह्यतोपदि- 
इयते “ अयमभिवैश्वानरः पुरुषेऽन्तः परतिष्ठितः ” इयादो । 
कथमवगम्यत इति चेदसंभवाव्‌ । केवलजाठरागेखेलोक्य शरी- 
रत्वाद्यसषमबाव्‌ । पुरुषमपि चनमधीयते । च शाब्दः 
परसिद्धौ । वाजिनस्तत्रेव “ स एपोऽभ्चिश्वानरो यरपुरूपः ” 
इत्येनं (३) वैश्वानरं पुरुषमपि ह्यधीयते । पुरुषश्च परमा- 
स्मेव । “ पुरूष एवेदं सर्वम । पुरूपान्न परं कि चिव्‌ ” 
इत्यादिषु प्रसिद्धेः ॥ 
अत एव न देवता भूत च ॥ २८ ॥ 

यतश्चेलोक्यदारीरोऽसो वेश्वानसो यतश्च निरूपाधेक पुरूप- 
दोब्दनिदिष्टोऽत एव नाभ्न्याख्या देवता महाभूततरनी- 
यश्च वैश्वानरः शङ्कनीयः ॥ पि 

साक्षादप्यविरोधे जमिनिः ॥ २९ ॥ 

अगरिश्मरीरतया वेश्वानरस्योपासनार्थमथिराब्दसामानाधि- 
करण्यनिर्देश इत्युक्तम्‌ । विश्वेषां नराणां नेतलादिना सव- 

(९) ° हदयादिस्थस्या ' क० ‹ हदयादिस्यानखस्या ' पा = 
(२) † चन्न ` ग9 (३) ^ शस्यनेन ° ग० 


च धमाघ्यायस्य द्विवीयः पाद्‌ः। ४१ 


स्धेन(१) यथा वेश्वानरकषब्द्ः परमास्मनि वैते तथेवाण्निशब्द- 
स्याप्यग्रनयनादिना योगेन साक्षास्परमास्मनि दत्ते न काश्च 
द्रिरोध इति जैमिनिराचार्यो मन्यते ॥ 

“यस्त्वेतमेवं प्रादेशमाद्वसाभिविमानं(२) वेन्वानरम ” इति 
युभभ्छतिपएथिव्यन्तप्रदेश (रे)सवन्धिन्या मात्रयाऽव(*)च्हि- 
ननत्वमनवच्छित्नस्य (५) परमात्मनो वैच्वानरस्य कथमुपपद्यत 
इयज्ाह्‌--- 

आभिन्यक्तरित्यादरमरथ्यः ॥ ३०॥ 


ञ्नवाच्छन्नस्येव परमात्मन उपासका(ड)भिव्यच्तयर्थं यु 
प्रश्वतिप्रदेश(०)परिखिन्नखमियाश्मरथ्य आचार्यो मन्यते ॥ 

दयुभश्बरतिपद्‌ शा(<9द्ददनाभिव्यक्तस्य परमात्नो वुभ्दा- 
दित्यादीनां (३) मृद्धाचवयवकस्पनं किमर्थमिति चेचदाह-- 


अनुस्म्‌तवोदरिः ॥ ३१ ॥ 
अनुस्स्ातिरूपासनमर । व्रह्मप्रात्तये तथोपासनार्थं मूर्ध 
प्रभृत्तिपारान्तदेहपरिकस्मनमिति वादररिराचाय्यों समस्यते ॥ 


अयं (१०) वेश्वानरः परमातमा चलोक्यक्षरीर उपास्य 
उपदिश्यते चव “उर एव वेदेलमानि वरहिहदयं मारहष्यः”” 





(१) ˆ नेतव्वादेसेवन्धघेन † क (२) ˆ विमानमत्मानं › सु° 
(३) ‹ पृथिव्यन्तः प्रादेश ` ग (8) † माक्तया परि › सु 


(५)  माजयाऽवच्छि्नस्येव ” ग० _ (६) ` उपासना ` भरु 
(७) › दप्रश्ठातिप्रादेश * ग= ^ दयुप्रश्तिपथिव्यान्तप्रदेश › सु 
(<) ° प्रदेशा ` ग 
८ कन $ 9 ह्व अ हि क्व [कप्‌ | ॐ 
(२) ^ दुय्वादीनां ' क = ˆ अश्चिद्धभ्वादिद्यादीनां ° ग० 
(१०) कथं ˆ पार 
है 


९९ बेदान्तदीपे 


ईयादिना उपौसकशररिवयबानां गारपत्यादिपारिकस्पने कि- 
म्थमित्यजाह्‌(१)-- 


श क 


सपत्तरिति जमिनिस्तथा हि ददीयति ॥३२॥ 


वेभ्वानरवियाऽङ्गभूताया उपासकैरहरहः क्रियमाणायाः 
भाणाहूतेरश्रिहोत्रत्वसंपादनाय गार्हपत्यादिपरिकस्पनमिति 
ज्ञमिनिराचायोँ मन्यते । तथा ह्भिह्योचसंपत्तिमेव दी 
यतीयं श्रुतिः पराखाहूतिं विधाय “अथ य एवं विद्रान- 
ग्निहत्र जोति” इति ॥ उक्तानामयीनां पूनितत्रख्यापनाया- 
चायग्रहणम्‌ ॥ 
आमनन्ति चेनमस्मिन्‌ ॥ ३३ ॥ 


एनं परम(२. पुरूपं वेदवानरं दयुभ्वादित्यादि(रेगदेहमस्िमिन्तु- 
पास्कदेहे भाखाग्निहोजेणाराध्यत्वायामनन्ति हि (तस्यहवा 
एतस्य वैश्वानरस्य मूर्धैव सुतेजाः 2 इत्यादिना । उपासकस्य 
मूद्धा(रदिपादान्ता एव ब्युभ्रभृतयः परमपुरुषस्य मूद्धाद्यय 
इति भ्राणाग्निदहोत्रवेलायामनुसपेया इत्यर्थः ॥ 
दाति श्रीमगवद्वामायुजविरचिते वेद्‌ान्तदीचे 
भ्रथमाष्यायस्य द्वितीयः पादः ॥ 





युभ्वायायतनं स्वराब्दात्‌ ॥ 9 ॥ 
आयर्वेणे “ यस्मिन्योः एथिवी चान्तरिक्षमोतं मनः सह- 
1 
(९) इत्यत आह ' ग० 
(२) ˆ परम ° इति क० धुस्तकेनास्ति । 
(३) “ द॒ भ्वादे ' मु= “ दुय्वादि ` कर 
७) ˆ उपासकजुद्धा ` मुर 


प्रथमाध्यायस्य ततीयः षादः। ८३ 


पणेश्च सर्वैः, तमेतरैकं जानथात्मानम ” इयज द॒ प्रथिव्यादीना- 


मायतनं कि जीव उतः परमात्मोत संशयः ॥ जीव श्ति 
पूवः पक्षः । मनःपध्र्तीन्दियाधारत्वश्चुतेः । उत्तरत 
नादीसंबन्धाज्जायमानव्वृश्चतेश्च ॥ राद्धान्तस्तु-निरूपा- 


धिकात्मलाश्छतसेतुस्वयोः परमास्मधर्मयोः श्रवणात्परमासेवा- 
यम्‌ । सर्वनियन्त्‌(*)तयाऽऽप्नातीति ह्यासा । अश्तस्य पाप- 
कतया सेतुश्च स एव॒ । नाडी संबन्धो बहुधा नायमनलं 
च्‌ ““ सन्ततं दिराभिस्तु लम्बयाकाश्चसन्िभम्‌ । अजायमानो 
बहुधा विजायते ” इत्यादिषु (२) सर्वसमाश्रयणीयता- 
या(३)जरत्स्रभावस्यैवं परमात्मनो दश्यते ॥ सुवार्थस्त-दुप्र- 
थिव्यादीनामायतन परमास्मा । स्शब्दात्स्वामाधारणालमादि- 
कषब्दाव्‌ .॥ . 


मुक्तोपसुप्यव्यपदेराञ्च ॥ २ ॥ 


“ तदा विद्रान्पुखयपापे पिधूयः निरञ्जनः परम साम्य- 
सुपेति । तथा विद्रान्नापरूपाद्विसुक्तः परात्परं पुरुषमु- 
पेति दिव्यम्‌” पुण्यपापे विधूय नामरूपा द्विसुक्त इति च वन्धा- 
न्ुक्तस्य प्राप्यतया व्यपदेक्षाच्चायं परमात्मा ॥ 


नानुमानमतच्छब्दात्प्राणभ्रूच्च ॥ ३ ॥ 


आतुमानम८ढ)तरमानगम्यं पधानं यथा सद्राचिशब्दाभावा 
दिह८५) न गह्यते तथा पराणभुदपीत्यथेः । अतश्चायं परमात्मा 
(१) * सच नियन्त ° मुर (२) ° इत्यादेकं ' म० 
(३) ˆ णीयत्वाद ` ग० 
(४) ग० पुस्तक “ आयुमानमर ” इदयशो नास्ति ॥ 
(५) ˆ भावात्ताई्द ' सुऽ 


७ वेद्‌ास्तदीपे 
भमेदव्यपदेराच्च ॥ 8 ॥ 


“ अनीशया कोचति युश्चमानः । जुष्टं यदा परहयत्यन्यमी- 
दाम्‌ “ इखाष्दिना जीपाद्रद्न व्यपदेशाच्चायं परमात्मा ॥ 


प्रकरणात्‌ ॥ ५ ॥ 
“« अथ परा यया तदाक्षरमाधेगम्यते ” इत्यादिना पस्मा- 
स्मन एव मकरतस्वात्‌ ॥ 
स्थित्यद्नाभ्यौ च ॥ ६ ॥ 

‹‹ तयोरन्यः पिप्पल्त स्वाटदरस्यनरनन्नन्यो अभिचाकशीति ^ 
दृति कर्मफरूमनरनतः प्रमाल्यनो दीप्यमानतया स्स्थितेर्जौवस्य 
कमेपरवश्तयः तर्फला(*)दनाच परमास्मनो जीवाद्वेदावषगमाद्‌- 
सदसत (२) भ्वायायतनं न जीवः । “ अददयत्वादेगुण- 
कः इत्यनेन परदा्पले ्यापितेऽपि (३) नाडीस्दन्धजाय- 
भ्नस्वलिङ्ाया अपकरशपिददाण्डय सा लिराकता 
अ्दाद्ःयतनम्‌ इत्ति । वैश्वानरस्य अलाक्यश्चरीरस्वादि- 
मा परमास्मखनिशय इति सध्ये वैन्वानरविय्ा निरूपिता ॥ 

( भूमाधिकरणम्‌ । ) 
भूमा सप्रसादादघ्युपदेशात्‌ ॥ ७ ॥ 
छान्दोग्य ^“ यत्र नान्यत्पर्याते नान्यच्छम्णोनि ना- 
न्यद्विजानाति स भूमा ”“ इयचभ्रमशब्दर्नििदष्ठा लिरनिक्य- 
वेपुल्यविशिष्टसुखस्वरूपः {क प्रयमात्ोत परमात्यति सायः ॥ 
भखमात्मेति पूवः पक्षः । “तरति शोकमार्मावत्‌ इति 


(म स 1 
(0 


(९) ^ वद्यतया फटा ` ग 9 (र) ८ सदय 9 मु 
(३) ^ स्थापिते ` क 


प्रथक्राघ्यायस्य ततीयः पादः । ८५ 


क्रम्य (१) नामादिपरंपरयोत्तरभूयस्सन पश्नपतिषचना- 
भ्या भहचस्यात्मापदेशस्य भाणकब्दनिदिष्े भख(र)गात्मनि 
समाादशनात्रत्यगात्मन एव भूपसरशब्दनपिति निश्चीयते ॥ 
राद्धान्तस्तु--ययपि सत्रनभतिवचनःभ्यासुत्तरोत्तरभूयस्व- 
वचन प्राणे पयव्तितं तयापि माख्वेहिदिनोऽतिवरदतुक्त्वा 

एपवतुवा अतिवदति यः सत्येनातिवदति" इति तशब्दे 
नापास्क्रभेदं परतिपद्य तस्य सत्योपासरकस्य पृवस्मादाधि- 
क्यापदेशात्ससखशन्दाभिधयं (३) परं ब्रह्येव भुमविदिष्टमिति ॥ 
सूजाथस्तु-भूमगुणविदिष्ं पर बद्येवं ! सपक्षादादध्युप- 
दरात्‌ । सपरस्ताद्ः प्रयमात्मा “स एष सपसादोऽस्मान्छ- 
रीरात्छसुस्थाय परं ल्योतिरूपक्षंपय्य 2 त्यु(*)पनिपत्मसिद्धः। 

एप तु वा अत्ते (५) वदाति” इति मत्यगात्मनोऽधिकतयोपदे 
शात्‌ । अतिवादित्वं हि स्वोपास्या्धक्यवादित्वम्‌ ॥ 


चम्‌पषत्तश्च ॥ ८ ॥ 
स्वाभाव्काद्धतत्वस्वमाहेमपतिष्टितत्व सकीत्मत्सर्बोत्पान्ति- 


हतत्वादीनां भूम्नि श्रूयमाणानां धर्माणां परस्मिन्नेव व्रह्मरसुः- 
पपुत्तश्च भ्रमा पर ब्रह्मेव (€) ॥ 


( अश्चराधिकस्णम्‌ । ) 


अक्षरमम्बरान्ततधृतेः ॥ ९ ॥ 


(१) प्रकृत्य ` ग< (२) ‹ निद्पपल्य ° क० 
(३) । शब्दा भिध्यं † ग० (४७) रत्यादय मु० 
(५) ^ वा बाति गर (६) ˆ परे ब्य ` कर 


(७) “ गार्मीधरदने * सु 


६ वेदान्तदीपे 
दणा अभिवदन्त्यस्थृलमनरवह्स्वमदीधमलोहितमस्नेहमद्ायम्‌?” 
इत्यवाक्षरश्ब्दनिर्दिष्ं अधानं जीवो वोत परमात्मेति स- 
रायः.॥ पधानं जीवोवा न परमात्पेति पूर्वः पक्षः ।* क- 
स्मिन्नु खल्वाकाश ओतश्च मोत श्च” इत्युक्त (१) आकाशाधारत- 
योचयमानमक्षरं पधानं जीवो वा।पधानस्य विकाराधारत्वाव्‌(२) 
जीवस्याचिद्रस्त्वाधारस्राव्‌ । न परमात्मेति (२) ॥ राद्धान्तस्त॒- 
“ यदूर्ध्वं गार्गि द्विः ^ इत्यारभ्य कालचयवर्विनः रत्स्न- 
स्याधारतया निर्दिष्ट आकाशोऽव्याकृतमेव । न वाघुमानाकाश्चः। 
ततः पइचाव्‌ “ कस्मिन्नु खल्वाकाश ओतश्च भोतश्च ” इति 
पृष्टे तव्धा(४) धारतयास्यमानमेतदक्षरं न भधानं भवितुमहति । 
नापि जीवः । “ एतस्य वा अक्षरस्य प्रशासने मागि मू- 
यच्चन्द्रमसो विध्रतो तिष्ठतः इयारभ्य भशासनारतकधा- 
रत्वश्चुतेः ॥ सुवाथस्तु--“ एतद्वै तदक्षरं गार्गि ?इति निद्ण- 
मक्षरं परमात्मा । अम्बरान्तध्रतः । अम्बरं वायमानाकाश्चः । 
प्रम्बरान्तोऽम्बरपा(५)रभूतः । अम्बरकारणमिति याववाकार- 
रापत्तिरेव हि कायस्यान्तः । स चाम्बरान्तोऽव्याङ्कतं मधघनम्‌ । 
तस्य ॒ध्तेधांरणातव्‌ । अव्याक्रतस्यापि प्रतेरक्षरं परमासे- 
वेयथंः ॥ 

एवं तहि जीवो भवितुमर्हति तस्य प्रधानपृरस्युपपत्तेरित्या- 
शाङ्याह-- 

सा च पषद्ास्नात्‌ ॥ 9० ॥ 


सा चाम्बरान्तधृतिः एतस्य वाऽक्षरस्य पश्ासने गार्गि 


[व 





(२) ‹ इत्युच्छः ° ग (२) ˆ स्पदट॒त्वात्‌ " ग० 
(३) ˆ न परमात्मेति › इति क ग पुस्तकयोना स्ति । 
(७) ' आकाशा ' गर (५) ˆ अम्बराधारभरूतः ` गम 


प्रथमाघ्यायस्य चतवीयः पादः। 9 


इति प्रशासनाच्छ्ररूयते । भशासनं भक्ष शासनम्‌ । अभ्रति- 
हताज्ञा । न चाप्रतिहताज्ञया कृस्स्नस्य चिदचिदात्मकस्य ज- 
गतो धृतिर्जावि उप(२,पद्यते । अतो न जीवः ॥ 
अन्यभावन्याच्रत्ते् ॥ 99 ॥ 
अन्यभावोऽन्यत्वमस्याक्षरस्य परमपुरूषादन्यतवं व्यावत्त- 
यति वाक्यशेषः । अदं द्रष्ट (२) खादिना सवैरेवादष्टमे- 
तदक्षरं सवस्य द्रष्टरे)त्यादि रधानजीवयोरसंभावनीया्थम- 
तिपाद्यनात्‌ ॥ 
( ईंश्लतिकमाधिकरणम्‌ । ) 
देक्षातिकर्म व्यपदेशात्सः ॥ १२॥ 
अआथवेणिकानां सत्यकामपरश्ने “ यः पुनरेतं चिमात्रेणो- 

मित्यनेनेवाक्षरेण परमयुरूषमभिध्यायीत ” इत्यारभ्य “ स॒ 
सामभिरु्नीयते ब्रह्मलोकं स एतस्माजीवघनात्परास्प- 
रं पुरिशयं पुरुषमीक्षत” इत्यन ध्यायतीक्षतिक- 
मेतया व्यपदिष्टः परमपुरुषः कि हिरण्यगर्भं उत (ड) 
परब्रह्मभूतः पुरुप्रोत्तम इति सशयः ॥ हिरण्यगर्भं इति 
पूवः पक्षः । पूर्ैत्ेकमाच्ं मणवमुपासीनस्य मनुष्यलोकमा- 
पि फलं (५) द्विमाचसुपासीनस्यान्तरिक्षलाकथाप्नि च फलम- 
भिधायानन्तरम “ यः पुनरेतं चिमारेण ” इति निमात्रं भ- 
णवसुपास्तोनस्य फललवेनोच्यमानत्रह्मलोकस्थपुरुपेक्षण (&) क- 
मभृतश्वतुर्ख॑ख एवेति विज्ञायते (७) । मनुष्यलाकान्तरिक्षलेकसा- 

 (@ ` जीवस्वोप क० `` (र "जबक क्ख्छान्न्य (२) " अदष्टो दष्टेटया › ग< 

(३) ˆ दष्टे" ग० (४) ˆ क्वि ' क० 

(५) ^ प्रा्तिफरं ° ग 

(६) ˆ खोकस्य पुरूपेश्चषण › ग० ^ ब्रह्यमटोकस्यपुरष द्श्चण ` पा० 

(७) ‹ ज्ञायत › ग 


४९ वेदान्तदीपे 


हचयाद्रह्मलोकोऽपि क्षित्रज्नलोक इति निश्चयात्‌ ॥ शाः 
दान्तस्तु ““ परात्परं पुरिशयं पुस्पमीक्षते 2 इतीक्षतिकभ- 
तया निर्दिषटपरमपुरुष्‌(*)विपये श्लोके “ तमोकसस्णिवायने- 
नान्वेति विद्रान्यत्तच्छान्तम्रनरमण्टनमभयं परं चाति निस्पाधे- 
कशान्तत्वाश्डत्‌त्रादि(२)व्यपदेशात्परमास्मेवायमिति निश्चीयते) 
एवं परमात्मतवे निशत व्रह्मलोकशब्दश्च तत्स्यानमेवाभि- 
दधार्तःस्यवगस्यते । तद्िपयोढाहते च शोके “ यत्तत्कवयो 
वेदयन्ति (३) । तद्विष्णोः परमं पदं सदा परयन्ति सूरयः 
इति (४) सुरिभहदयस्ववचनं तदेव द्रढयति ॥ सु 
त्ाथस्तु-दक्षातिकमं स॒ परमात्मा । ध्यायतीक्षत्योरेकवि- 
यत्वेन ध्यायतिकमीपि स एपरत्य्थः । व्यपदेशात्‌ । तद्रि- 
षयतया ^“ शान्तमजरमस्तमभयं परं च” इति परमात्म- 
धमाणां व्यपदेशात्‌ ॥ 
( ददरयाध्वकरणम्‌ । 1 
दहर उत्तरेभ्यः ॥ 9२॥ 

छान्दोग्ये “ जथ यदिदमास्मन्बह्मपुरे दहरं पृण्डरी- 
कृ वेश्म द्दरोऽस्मिग्नन्तराकाशसतस्मिन्यदन्तस्तद्‌न्ये्टवयं तद्रा- 
ष विजिज्ञासितव्यम्‌ ” इत्यत्र हदय पुण्डरीकमध्यवात्तिद्‌ हरा- 
काशः श्रयमाणः क्रं भूताकाश उत्त नीबोऽथ परमा- 
सति सेद्ायः ॥ पथमं तावद्रूताकाशच इति चयुक्तमाश्न- 
यिुमिति पूर्वः पक्षः । (५) भूताकाशे प्रभिद्धिमाचुर्यात्‌ । आ- 

(९) ˆ निगद पुरुप ` सुर (२) ‹ दान्तत्वादि ` ग० 
(३) ‹ वेदयन्ते' सु (७) ^ इत्येवमादिभिः › सु 


(५) ^ भूताकान्चे ` इत्यतः पराक्‌ ˆ आकाश्चश्ब्दस्य ` इत्य 
4 श ऋ 
धिकं सुद्धिते । 





मरथमाध्यायस्य छतीयः पादः ४९ 


काशान्तवीर्वनोऽन्यस्यान्वष्टव्यताभतीतेश्च ॥ राद्धान्तस्तु-““कि 
तदज विद्यते यदन्वष्टव्यम्‌ ? इति चोदिते(९)“.यावान्वाऽयमा- 
का रस्तावानेषोऽन्तहदय आकाशः (२)  इयारभ्य ““पएतत्सयं 
बह्यपुरम्‌ ” इयन्तन ददराकाशस्यातिमरत्वसवाश्रयत्वाजरत्व- 
ससत्वाद्यभिधाय ““ अस्मिन्कामाः समादिताः ” इयाका्चान्त- 
वर्मिनोञन्वेष्टव्याः कामा इति भरतिपाद्य कोऽयं दहराकाशरब्द्‌- 
नि्दिष्ठः के तदाश्रयाः कामा इ्यपेक्षायां “ एष आरात्माऽपद्‌- 
त(र)पाप्मा ”” इयारभ्य “सत्यसंकल्पः” इयन्तेनाकाशशब्दनि- 
दष्ट आस्मा कामाश्चापदतपाप्मलबादयस्तद्विश्ेषणभ्रता इति भति- 
पादयद्राक्यमपहतपाप्मत्वादिविश्विष्टमा(र)त्मानसाह्‌ । अत(५) 
उपक्रमे चान्वेष्ठव्यतया भतिज्ञात ्राकाश आत्मा, एतद्िश्चषण- 
भूता अपहतपाप्पत्वादयः कामा इति ज्ञापयद्राक्यमिदम्‌ (६) 
“ अथ य इदहास्मानमतुविद्य व्रजन्येतांश्च सयान्कामास्तेषां स- 
रेषु सोकेषु कामचारो भवति ” इत्युपसहरति । अतोऽ(यं 
ददराकाशोऽपहतपाप्पत्वादिविशिषठः परमात्मेति निश्चीयते । 
न भूताकाशादिरिति (८) एवं तद्यस्मिन्वाक्ये “ अथय एष 
संप्रसादोऽस्माच्छारीरास्ससुत्थायः इति प्रयगात्मनः भतीतेस्तस्य 
चोत्तरत्र भजापतिवाक्येऽपदहतपाप्मस्वादि गुणकस्वावगमास्य- 


(९) ‹ चोदिते ' ग 
(२) भुषद्ेते “ ताचानेषोऽन्तद्धृद्‌य आकाशः ` इत्यसो नास्ति 1 
(३) ^ पषोऽपहत › क 
(७)  चिशिटपरमा › मुर (५) "अतः" इति मद्धिते नास्ति! 
(६) “ अत॒ उपक्रमे “ दहसे ऽस्मिन्नन्तर आकाशः ” इति निदि 
उरमा ^“ तस्मिन्यद्न्तः ” इति कामाः ^“ तदन्वेष्टव्यम्‌ 
शति च तदुमयमन्व छटव्यमिति श्ापयद्धाक््यमर ` इति ऋ 
(७) ˆ अन्ना ° गर (<) ° काच्छ इति › कण 
७ 


6० खद्यन्तदी प 


गात्मव दहराकाश इति पूर्वपक्षी मन्यते ॥ राद्धान्ती त--भ- 
यगात्मा क्म॑परबशतया जागरितस्वग्रसुषुप्याद्यवस्थाभि- 
स्िरोहितापहतपाप्मत्वादिकः परमात्मानसुपस्पन्नस्ततपसादा- 
दाविभ्रतगुणकः(*) परजापतिवाक्षे पतिपादेतः, दहराकाश- 
स्प्वतिरोहदितनिरूपाधिकापहतपाप्परत्वादकः भत्यगास्पन्य- 
सभावनीयजगद्षरणसमस्ताचव्याचदरस्तुनियमनाद्यनन्तयुणकः 
भतिपन्न इति नायं भरखगात्मा दहराकाशः, अपि वु 
परमास्मेषेति मन्यते ॥ स वार्थस्तु-दहराकाशः परं बह्म । उत्त- 
रेभ्यो वाक्यगतेभ्योऽपहतपाप्पत्वादिपरमात्मासाधार्णधरेभ्यों 
हेतुभ्यः ॥ 


गतिरन्दाभ्यां तथा हि दष्टं छिङ्धंच॥ १४॥ 


अस्मिन्दहराकाशे स्वासां मजानां तम८र)जानतीनामदरद- 
ग्रां गतिः श्रूयते, यश्च दरहराकाशपरा(२)मशरूयेतच्छढ्दक्षमाना- 
धिकरशणतया पयुक्तो बह्मखो कशब्द(४)सताभ्यां दहराकाशः परं 
ब्रह्मत्यवयम्यते ““ तद्यया हिरर्यनिधि निहितमक्षेवज्ञा उपधयु- 
परि संचरन्तो न विन्दयुरषेमवमाः सर्वाः भजा अहरहर्म न्त्य एतं 
ब्रह्मलोकं न विन्दन्त्यनृतेन हि भत्यूढाः > इति । तथाहि दृष्ट 
तथा ह्यन्य परस्मिन्बद्यर्येवं रूपं गमनं दष्टं “एवमेव खदु सो- 
म्येमाः स्वाः भजाः सति स्ंपद्यन विदुः सति सपत्स्यामर्‌ ” 
इति “ सत आमम्यन विदुः सत आगच्छामहे ” इत्ति । तथा 
ब्रह्मलो कशब्दश्च परस्मिन्ब्रह्मणि (५) दृष्टः “ एष ब्रह्मलोकः 


न~ 





0. अन क (२) ^ परजानाम ' मु° 
(र) “ दहराकालाव ” सुर (५) ‹ बरह्मब्दः ° का 
(५) ˆ षरस्मिन्न्रह्मण्यच › मु° 


प्रथमाध्यायस्य तृतीयः पादः) ५९ 


सम्राडति होवाच इति । लिङ्च मा भरदन्यन्न दनम्‌ । 
अस्मिन्भकरणे सर्वासां परजानां श्रूयमाणमहरहगेमनं ब्रह्म 
लाकशब्दश्च दहराकाश्चस्य परमात्मत्वे पर्याप्रं लिङ्धम्‌। चशब्योऽ- 
वधारणे । एतदेव पर्याप्तामेत्य्थंः ॥ 


घतेदच महिम्नोऽस्यास्मिन्सैरुन्धे ॥ १५ ॥ 


अस्य धृयार्यस्यं परमात्मनो मदहिम्नोऽस्मिन्दहराका- 

श उपरुब्धरयं परमास्मा । धृतिजगद्विधरणं परमात्मानो म- 

हिमेसन्यजावगम्यतेः “ एष सर्वेश्वर एष भूताधिपातिरेष भू- 

तपाल एष सतुव्रधरण एषां लोकानामसंभेदाय ? इति । 
~>. ८८ 


स चास्मन्द्‌(१)हराकाश उपलभ्यते “ अथय आत्मा स सेतु- 
विश्तिरेषां सोकानामसंमेदाय इति ॥ 


चासख्र्चव ॥ १६ ॥ 


८८ 


को ह्येवान्यात्कः भार्याददेष आकार आन- 
न्द्पन स्यात सवाणिदह वा इमानि भूतान्याकाशादेव समु- 
त्पदयन्ते ” इयादिष्वाकाहशब्दस्य परस्मिन््रह्यि प्र 
सिद्धेराकाशशब्द एव॒ परमात्मधर्मविशेपितो भूताकाश 
डमं निवतेयतीययथंः ॥ 


इतरपस्मशात्स इति चन्नासंभवात्‌ ॥ ५७ ॥ 
परमासन इतरो जीवः । “ अय य एष संभसादोऽ- 
स्माच्छयरात्समुत्थाय ” इति जीवस्य परामशीत्स एव द- 


हराकाश इत चत्तन्न (२)) पूवाक्ताना गुणानां तस्मिन्न 
सभूवाव्‌ ॥ 


(९०.सचद्‌ ` क (२) ‹ चश्न › ग० 


५२ बेदान्तदीपे 


उत्तराचेदाविभ॑तस्वरूपस्त ॥ 9१८ ॥ 
उत्तरात्मजापतिवाक्यादपदहतपाप्मत्वापदियुणको जीवोऽवगम्य- 
त इति चेत्तन्न (९), जागारेताच्यवस्याभिरनादि कालप्रटत्ताभेः 
पुण्यपापरूपकम(२)मूलाभिस्िरोदिशेणकः परबद्मोपासन- 
 जनिततदुपसपत््याविभतस्वरूपोऽसौ जीवस्तत्र भजापतिवाक्ये- 
ऽपहतपाप्मत्वादिगणकः कीर्तितः । दहराकाशस्त्वतिरोहि- 
तस्वरूपापहतपाप्मत्वादगुणक  श्यतोऽस्मिन्दहरासाये न 
जीवाशङ्का ॥ | 
दहरषाक्यं जीवपरामशेः किमर्थमिति चेत्तचा्-- 
अन्यायश्च परामदोः ॥ १९ ॥ 

अस्माच्छरीरारसमत्थाय परं ज्योतिरुपसंपय् स्वेन रू- 
पगाननष्पच्ते ”» इति परज्योतिः स्वरूपदहराकाशोपसपयाऽ- 
, स्य_ जवस्याऽनृतत्तिरोहित(रे) स्वरूपस्य स्वरूपाविभिो भव- 
तोति दहराकाशस्य जगद्भघरणाद्‌वज्जीवस्वरूपापिभावा- 

पाद्नरूपसपदद्ररेषपरतिपादनार्थो जीवपरामर्ञं 

आस्पश्चताराते चत्तदुक्तम्‌ ॥ २० ॥ 
तहर जस्मन्‌ ^ इत्यस्यपरिमाणश्चतिराराग्रोपमितस्य 
जीवस्यवोपपद्यते न तु सर्वस्माज्ज्य यसी ह्मण इति चे- 
तन यदुत्तर वक्तव्यं तत्पूवंमवोरूमिति(४) “ निचाय पत्वादेवें 

स्यामवत्‌ ˆ इत्यनेन ॥ 

अनुकृतेस्तस्य च ॥ २१ ॥ | 
अनुक्कतिरनुकारः। तस्य परमात्मनोऽतुकाराद्धि जीवस्या- 


क. 


(९) ˆ चेन्न ` म० । (२) ˆ पुख्यपापक्म › ग०. 
(३) ˆ जचस्यातिरोहित 
(४) ^ इति! कारो सुद्धिते नास्ति। 





भथमाघ्यायस्य तृतीयः पादः । ५३ 


विभूतस्वरूपस्यापहतपाप्मत्ादिगणकत्वम । अनुकतुजीवादनु- 
कार्यः परब्रह्मभूतो दहराकाशोऽथ।न्तरभूत एव । तदनुकारश्च 
तत्साम्यापत्तिः । श्रूयते च (१) यदा पयः प्यते रुक्मवर्णां 
कतारमीयं पुरुषं बह्मयोनिम, तदा विद्रान्‌ पण्यपापे विधूय 
निरञ्जनः परमं साम्यसुपेति ” इति ॥ 
अपि स्मयते ॥ २२॥ 

स्मयते च तदुपास्नाचत्ाम्यापात्ति रूपा तुक्कातेजतिस्य-- 

““ इदं ज्ञानयृपाभ्रय मम साधम्यमागताः । 

सर्गेऽपि नोपजायते प्रलये न व्यथन्ति च ” इति ॥ 

( प्रमिताधिकरणाम्‌ | ) 
दाब्दादेव परमितः ॥ २३ ॥ 

कठवल्लीष्वाम्नायते ^ अद्मः पुरुषो मध्य अत्म 
नि तिष्ठति, इईंश-नो भूतभव्यस्य न ततो विज्ञगरणपते, एत- 
द्वे तव ”” उत्तरच “ अद्गषटमाचः पुरूषो ज्योतिरिवाधूमकः 
तथोपरिष्टाव्‌ “अङ्गुष्टमाजः पुरुषोऽन्तरात्मा सद्या जनानां हृदये 
सनिविष्टः”” इति । अताङ्गृष्ठभामितो जीवात्मोत (२) परमास्सेति 
सशयः ॥ जीवात्मेति पूरवः पक्षः । अन्यत स्पष्टजीवभावे (३ ) पुरु- 
पेऽद्गुष्ठ॒परमिततश्चुतेः (४) “ाणाधिपः सचरति स्वक्मोभिर- 
डगुष्टमाजो सवतुरयरूपः ? इति ॥ राद्धान्तस्तु-तत्र ““ स्वकम- 
भिः ” इति जीवभावनिश्चयवदनापि “ इशानो भूतभव्यस्य 


१) † तत्साम्यापल्िः श्यते ° म 
६ मु 
(२) “ जीवो सात ' कऽ 
(३) ' अन्यच स्वीकृतसूपष्टजीवमावे' सु 
(४) ^त्व श्रूयते ' ग 


५४ चेद्‌न्तदीपे 


न, 0 


इतीरितृत्वदशेनात्‌ परमास्मेवेति ॥ खताथम्तु-शब्दादेव भ- 
मितः । अङ्गुषभमितः परमात्मेव । ईशानो भूतभव्यस्येति 
परमात्मवाचश्ब्दात्‌ ॥ 

कथमनवचिन्नस्य परमात्मनो ऽङ्गणरपममितस्र(*)मित्या- 
शङ्याद- 

ह्दपेक्षया तु मनुष्याधेकारत्वात्‌ ॥ २४॥ 

उपासनाथेमुपासकहदये वत्तंमानत्वादुपास्रकहृदयस्या- 
ङ्गष्माचसात्‌ तदपेक्षयेव्पङ्गणएएपरमितत्वम्‌ । मतुष्याणामेनो- 
पास्कत्वस्ंभावनया मनुष्यानधिक्ख प्रहत्तत्वाच्छास्नस्य मनुष्य- 
हद्या(रपेक्षयेदसुक्तम । स्थितं तावदुत्तरज्र समापयिष्यते ॥ 


( देवताऽधिकरणम । ) 
तदपयैपि बादरायणः समवात्‌ ॥ २५ ॥ 


मतुष्याधिकारं बह्योपासनश्चाल्लभित्युक्ते ततमसङ्धेन दे- 
वादीनामपि ब्रह्मप्रैद्यायामाभकारोऽस्ति नेति चिन्त्यते॥ न 
देवादीनामधिकारोऽस्ति (३) पूवैः पक्षः । परिनेष्पन्ने बरह्माण 
छन्दस्य भरामाण्यसभवेऽपि देवाद्यीनां विग्रहा।दमसरे पमाणाभा- 
वात्‌ मन्नाथंवादाना(*मपि विधिशेषतया विग्रहादिस- 
द्ावपरस्ाभावाच विग्रहवन्निवैत्याहदरदरयुष्रीयमानातेत्रेका- 
दिसाधनसप्रकसंस्छृतमनोनिष्पाद्योपासननिर्शत्तौ तेषां सा- 
मध्याभावात्‌ ॥ राद्धान्तस्तु--जगत्छष्टिमकरणेषु नामरूपन्या- 





(९) ˆ नो ऽवच्छिश्नस्व ` ग० (२) " खस्य हृद्य › क० 
(३) ° देवादानामधिकारो नास्तीति ` क 
(७) ˆ बादादीना ` ग 


मथमाघ्यायस्य तृतीयः पाद्‌ः। ५५ 


करणश्चयैव देवादीनां विग्रहवत्वं (१) सिद्धयति । देवाव्यीनां 
देहन्द्रियादिकरणमव हि नामरूपव्याकरणम्‌ । मन्नाथता- 
दयाश्च तदुलन्धेस्योरवुष्टेयपकाङनस्वुतिषरतेऽपि तदुपपत्त- 
य तत्सद्धावे मरामाण्यादेवादीनां विग्रदादिमत्सिद्धिः । 
न हि विग्रहादेमत्तया स्तुतिः भकारानं च तदभावे सभ- 
वत्ति । अतः सामय्येसभवादस्सेवाधकारः ॥ स्रुजाथस्त्‌- 
तदुपर्यपि तेभ्यो मवुष्येभ्य उपारेवत्तमानानां देवादीनामप्यधि- 
कारोऽस्ि । यद्रा तदूब्रह्मोपासनसुपरि देवादिष्वपि सभव- 
ति ॥ (२) तेषामापे ब्रह्मस्व्ररूपतदुपासनमभकारज्ञानतद- 
यिततदुपासन(३)सामयथ्येसमवाव्‌ । पूर्वोपाजतज्ञानाेस्म- 
रणात ज्ञानसंभवः । तापत्रयाभिदतिपू्वंकनत्रह्यगुणज्ञानाचा- 
धितवस्रभवः 1 खषटिवाक्यमन्वाथवादेषु विग्रहादिमल(४)द- 
दानात्सामथ्यसंभवश्चेति भगवान्बादरायणो मन्यते ॥ 

विरोधः कमणीति चन्ननेकम्रतिपत्तेददनात्‌ ॥२६॥ 
कर्मणि यागादो विग्रहवत्वे सयेकस्य युगपदनेकयागेषु 
सन्नेपानानुपपत्तेपिरोधः प्रसज्यत इाते चत्तन्न । याक्तिम- 

तां सोभरिपभ्यतीनां चुगपदनेकशरीरभतिपत्तिदर्शनातव्‌ ॥ 

उन्द्‌ इति चेन्नातः अमवात्मत्यक्षानु- 
मानाभ्याम्‌ ॥ २७ ॥ 
विरोध इति वत्तते । मा मूत्कमीण विरोधः, शब्देतु 
(१)  विग्रहाद्ेमचस्वं ° मुर 

(२) ˆ यद्धा * इत्यादि पद्ध: ग० पुस्तके नास्ति । क० पुस्तके तु 
^ स्तूजाथेस्तु › इत्यनन्तरं * तदूबह्यो पासन › मिल्यादिन्न- 


न्थ पवास्ति। 
(३) ‹ दान ` सु (४)  विच्रहवच्वादि ` सुर 





५६ वेदान्तदीपे 


वैदिके विरोधः प्रसज्यते, विग्रहव्रत्वे हि तेषां सावयवरखनोत्य- 
्तिविनाशयोगादुत्पत्तेः भाग्विनाशादुर्घ्व च वैदिका- 
नामिन्द्रादिशब्दानामथशून्यत्वमनियत बा स्याद्िति चेत्त- 
न्न । अतः प्रभवात्‌ । अतो वेैदिकादेव शन्दादिन्द्रादेः 
भरमवाव । पूरवपूरमेन्द्रादो विनष्टे वेदिकादिन्द्राद्याकृतितिशषपवाचि- 
नः शब्दादिन्द्राद्याक्ृतिविज्ञेषे स्थ्छत्वा तदाकारमपरमिन्द्रादिकं 
खजति प्रजापतिरिति वेदिकदाब्दस्य न काथद्विसोषः । न 
हि देवदत्तादेवदिन्द्रादेशन्दा व्यक्तिविशेषसकेतपूवंकाः भरद 
ताः । अपि तु गवादेशन्दवदाक्रतिबिशेषवाचन इति तेषाम- 
पि निख एव वाच्यवाचकभावः । वैदिकादिन््रादिश्ब्दात्त- 
दथंविशेषं स्ता कुलालादि रिव घटादिकं भजापातेः खजतीति 
कुतोऽवगम्यते 1 प्रयक्षातुमानाभ्यां श्ुत्तिस्ष्छतिभ्यापियर्भः । 
श्वुतिस्तावव्‌ ““ वेदेन रूपे (१) व्याक रोत्सता सती अजाप- 
तिः” । तथा “स श्रूरिति व्याहरत भूमिमशजत 
इयादिका । स्म्धतिरपि- 

“सर्वेषां च स नामानि कर्माणि च पृथक्पृथक्‌ । 

वेदशब्देभ्य एवादौ पृथक्संस्थाश्च नि्मैमे ॥ 

नामरूप च भ्रूतानां कृयानां च भपञनम्‌ । 

वेदशब्देभ्य एवादो देवादीनां चकार्‌ सः ॥ ”” 
इयादिका ॥ 

अत एव च नित्यत्वं ॥ २८ ॥ 

यतः प्रजापरतिर्वैदिकाच्छन्दाद्यीकारं स्श्त्वा तदाकारं 
सर्वे छजत्यतश्च वसिष्टवि्वामिन्रादीनां मन्नसुक्तादिङृन्वेऽ- 
पि मन््ादिमयस्य वेदस्य नियत्वं तिषएयेव । परजापतिाष् 





(९) ‹ नामरूपे ' गर 


प्रथमाध्यायस्य वसतीः पादः। ५५ॐ 


नेमितिकभलयानन्तरं ““ मन्नक्रृतो दणीवे । विश्वामित्रस्य 
सूक्तं भवात” इयादिवेदयशब्दभ्योऽनधीतमन्वादिदश्षेनशंक्तवसि- 
छ्ादयाक्ति विशेषं स्न्छत्वा वसिष्तवादिपदभासरयेऽयुष्ितिक मविशे- 
षा थातुस्ष्छत्य तदाकारां(र)स्तावद्रसिष्ठादीन्खजति । ते चानधी- 
त्येव वेदैकदेशभूतमन्नादीन्स्वरतो ब्णतश्चास्खखितान्पठन्ति । 
तदेषां मन्तादिककच्चऽपि वेदस्य निस्यत्वसुपपद्यते ॥ 

भजापातिप्रश्तिषु सर्वेषु तच्ेष्वय्याकुतपयंन्तेष्वव्याककतप- 
रिणामरूपेषु (२) शर्दमयेषु च वेदेषु विनष्टेष्वव्याकृतशष््यादन्तौं 
कथं पेदस्य निस्पस्वाभेखयत आह- 


समानंनामरूपंत्वाच्चाच्नत्तावप्यविरोधो दशै- 
नारस्प्रतेच्च ॥ २९ ॥ 
भाङत(३)ख्छ्यारत्तावपि खञ्यानां संमाननामरूपस्वादेक 


न कश्चिद्विरोधः । आदिसर्गेऽपि हि परमपुरुषः पू्वंस्तस्थानं 
जगर्स्मरंस्तथेव खजा, वेद्यंच पूवीतुपूर्वीविशिष्टानाविष्कय 
हिरख्यगमौय ख्व्यति । पूर्वसंस्यानमव जंगत्छनतीति क~ 
थमवगम्यते । दरीनार्स्न्डतेश्च । द्मे श्रतिः “ अराजा 
विदधद्धिग्मस्य मिषतो वकी, सूयाचन्द्रमसो धाता यथापूर्वः 
मकल्पयत्‌, दिवं पर्थिवीं चान्तरिक्षमथो सुवः” इति 
“यो ब्रह्माणं विदधाति पूर्वयो वेवेर्दांश्च मरहिणोति तं- 
स्मे ” इति च । स्स्तिरपि- 
“ यथतुष्त्रतु(*)खिङ्लाति नानारूपाणि पयये । 


इदयन्ते तानि तान्येव तथा भावा युगादिषु 1५ इति 1 


२) ˆ तदाकाराविशेषां › सु (र) ‹ परिणामङ्प ° ग 
(३) “ अव्याङत › मु (७) “ यथ) तु ऋतु ` ग6 
ल 


९< षेदान्तदीपे 


इति । एतदेव वेदस्य नियल्वं यतपूरवपूरवोस्चारणक्रम- 
विशेषं स्थत्वा तेनैव कमेणोच्चायंत्वम । प्रमपुरुूषोऽ- 
पि स्वस्वरूपस्वाराधनतःफलयायात्म्यावयोधे वेदं स्वस्वरूप 
वन्नियमेव पूवी नुपू विशिषं स्मृत्वाऽऽ(२.बिष्करोति। भरतो दे- 
वादीनां बह्मविद्याधिकारे न कथिद्विरोधः ॥ 

( मध्वधिकरणम्‌ । ) 
मध्वादिष्वसंभवादनधिकारं जमिनिः ॥ ३० ॥ 

छन्दोग्ये “ असौ वा आदित्यो देव मधु ”” इत्युपक्रम्य 
“तद्यत्मथमममतं तद्रस उपजपन्ति इत्युत्वा “स य एतदे- 
वमण्डतं वेद वसुनामेनेको भूत्वाऽग्निनैव सुखेनेतदेवा्डते दृष्टा 
तप्यति"“ईयादिना ऋग्यजुः सामाद्धिदोदितकभेसंपाद् रसाधार- 
तया मघुमयस्यादियस्य परवेदकषिणपश्चिमोचतरोष्वीशान्यघरुद्रा- 
दित्यमरुत्साध्यनास्नां देवगणानां भोग्यत्ेनाभिधाय तैभयुल्यमा- 
ना करेणादित्यंशानुपास्यानुपदिश्य तानेवादित्यांडांसथाभूता- 
न्प्राप्यातुपदिशति । एवमादि पूपासनेषु वस्वादियादीना(र)म- 
विकारोऽसिनेति सशयः ॥ नास्यधिकार इति पूर्वः पश्चः। व- 
स्वादीनासुपास्यान्तर्भतस्वेन क्मकतूभावाषेरधाव्‌ । भाष्यस्य 
षसुत्ादेः भाप्तसाच ॥ राद्ध न्तस्तु-त्रह्मण एव तद्वस्थस्यो- 
पास्यस्वाद्रस्वादीनां सतां स्वावस्थव्रह्मातुसन्धानाविरोषात्क- 
ल्पान्तरे वशुत्वादेः माप्यल्रािरोधाच्च वस्वरादीनामप्याधका- 
रः सभर्ताति ॥ सूवाथस्तु-मधुविश्यादिपु वस्वाव्छैनामनधि- 
कारं जमनिमन्यते । अस्ंभवाव्‌ वस्वादीनामेवोपास्यानामुपास- 
कत्वासतभवाव । वघुत्वादेः भाप्षत्वादेव भाप्यत्वासंभवाच ॥ 


। लोकि न् ------------ ९) ˆ वि्चिष्टमा ' ग° (२) ˆ वस्विव्याद्येना ` ग० 


प्रथमाध्यायस्य वतीयः पाटः! ५९. 


वेक पिह क 


ञ्यो{तिषि मावाच ॥ ३१1 
“नत देवा ज्योतिषां ल्योतिरायुरहोपासतेऽग्छतम इत ज्यो- 
तिपि परस्मिन्त्रह्मणि देवमनष्ययोरधिकारसाधारण्ये सत्यपि 
ज्योतिषां ज्योतिः - परं बह्म देवा उपास्त इत्ति विरेषव- 
चनं वस्वादीनां कमकतुभावविरोधात्तेषु तेषामनधिकारं द्योत- 
यति । देवा इति सामान्यवचनं च वस्वादिविशेषतरेषयमिदयवग- 
म्यते । अन्यषामाविरोध्ात ॥ 


भावं तु बादरायणोऽस्ति हि॥ ३२॥ 


तुशब्दः पक्षं व्यावततंयत्ति । वस्वादीनां मधुषा 
स्वधिकारसद्धावं भगवान्बादरायणो मन्यते । असतिहि व- 
स्वादीनामेनोपास्यसं भाप्यतवं च । इदानीं वसू(*)नमिव सरतां 
कल्पान्तरे बसुतखस्य प्राप्यत्वस्भवात्‌ पराप्यत्वं सभवाति (२) । 
स्वात्मनां ब्रह्यभावानसन्धानसंभवादुपास्यत्वं च सभवति } “य 
एतामेवं ब्रह्मोपानेषद्‌ वेद्ध ® इति हि छत्स्नाया मघुवेद्याया 
ब्रह्मवि द्यात्वमवगम्यन्ते ॥ 
( अपड्यद्ाध्ेकस्णसम्‌ । ) 
डुगस्य तदनाद्रश्रवणात्तदाद्रवणात्सूच्यते हि ॥३३॥ 


ब्रह्मविद्यायां शरद्रस्याप्यधिकारोऽस्ति नोते मशयः ॥ अ- 
स्तीति पूत्रेः पक्षः । अ्थित्वसामर्ध्यस्तभवातव्‌ । श्द्रस्यान- 
भ्निविद्यलेऽपि मनोव्रात्तिमाच(३)त्वाद्फासनस्य संभवति हि 
सामथ्यम्‌ । ब्रह्मस्वरूपतदुपास्नपभकारज्ञानं चेतिदासपुराणश्र- 





(१) “ वस्वादना ग> 


(२) ^ भ्राप्यत्वं समवाते  इत्यद्नाः कऋ० पुस्तके नास्ति! 
(३) ° मनोमाल्ननिवेल्यै ° गर 


६ वेदान्तदीपे 


वणादेव निष्पद्यते । असि हि श्रद्रस्यापीतिहासपुराणश्रव- 
णायुज्ञा “ श्रावयेच्चतुरो वणोन्छृता बाद्यणमग्रतः †` इति । 
तथा तत्रैव विदुरादीनां ब्रह्मामैष्तवं दउ्यते । उपानपस्स्वपि 
^“ ्राजदहारेमाः शुद्राननेव सुखनालापयिष्यथाः ” इति शुद्रशच- 
व्देनामन्ध्य (९) बह्यिद्यो पदेशद शैनाच्छद्रस्याप्यधिकारः सूच्य- 
ते ॥ राद्धान्तस्तु-उपासनस्य मनोर त्तिमा्रसेऽप्यनधी तवेदस्य 
शूद्रस्योपास्तनोपायभूतज्ञानासंभवान्न सामथ्यसभवः । क्‌- 
भेविधवदुपासनविधयोऽपि चवणिकविपयाध्ययनगरहीतस्वा- 
ध्यायोत्पन्नज्ञानमेवोपासनोपायतया स्वीकरुवते । इतिदासा- 
द्यपि स्वाध्यायसिद्धमेव ज्ञानयुपद्ंहयतीति ततोऽपि नास्य ज्ञा- 
नलाभः । श्रव्रणासुज्ञा तु पापक्षयादिफला ! विदुरादीनां त॒ 
भ्रवान्तरवासनया ज्ञानखाभाद्रद्यनिषटत्वम । शूद्रेस्यामन्न- 
श्एमपि न्‌ चतुथैवर्णलन, अपि तु ब्रह्मविद्यावेकल्याच्छ- 
गस्य सजातेति। अतो न शुद्रस्याधिकारः॥ सुजार्थस्तु-बद्मवि- 
यादेकल्यन हंसोक्तानादरवाक्यश्रवणात्तदेवा चार्य मत्याद्रव- 
णाच्चाचार्येणास्य शश्रूपोविद्याऽलाभक्रता शुकस च्यते । हि- 
बाष्दो हेतो । यस्मादस्य शुकसुच्यतेऽतः शोचनाच्छद्र इति क- 
छ्वाऽऽचार्यो रेकः जानशचुतति शु्ेत्यामन्ब॒यते, न्‌ जातियोगे- 
नयथः ॥ 
क्षत्नियत्वगतेश्च ॥ ३४ ॥ 

स्य शुश्रूषोः क्षज्रियत्वावगतेश्च न जातियोगेन शुद्रेया- 
मन्णमर \ प्रकरणोपक्रमे (२) हि “ बहूद्यायी  इयादिना 
इानपतित्व(रे)बहुततरपकान्नपदायित्वक्षतूभेषणवहुग्रामपरदानिरस्य्‌ 
1 


(१) ˆ आमन्व्ये ' गअ (२) “ भ्रकर्णप्रक्रमे ' मुर 
(३) ^ दानचत्व ' क९ 


म्रथमाघ्यायस्य चृतीखः पाद्‌: । ६१ 


जनश्चुतेः शश्रूषोः क्षलियस्वं मतीतम्‌ ॥ 
उत्तरत्र चेच्ररथेन चिद्त्‌ ॥ ३९५ ॥ 
उपरिष्टाचास्यां तरिद्यायां (९) ब्ाद्णक्षचरिययोरेवान्बयो 
द्यते “ अथ ह शोनकं च कापेयमभिधतारिणं च ?” इत्या- 
व्यो । अभिमतारी दि चेचरथः.क्षत्रियः । अभिमतारिण- 
श्चच्रथस्वं क्षनियत्वं च कापेयसादवयतलिङ्ादवगम्यते । भकर- 
शान्तरे दि कापेयसहचारिणश्च चरथं क्षतियस्वं चावगतं ^ ष- 
तेन वै चेजरथं कापेया अयाजयन्‌ ‡ इति “' तस्माञेजरयो 
नाभेकः क्षत्रपतिरजायतः” इति च! अतोऽस्या विद्यायामान्नतो 
ब्राक्षरणादितरो जानश्चतिरपि क्षधियो भत्रिठुमईति ॥ 
सस्कारपरामशोत्तदभावाभिलखापाव्व ॥ ३६ ॥ 
व्रि्योपदेशे ““ उपत्वा नेष्ये ” इत्युपनयनसंस्कारपरामर्शा 
च्छ्द्रस्य तद्भाववचनास्च नाधिकारः । “न शुद्र पातकं {कि- 
{न्न च सस्कारमरति इति हि निषिध्यते ॥ 
तदभावनिद्धोरणे च प्रवृत्तेः ॥ ३७ ॥ 

“ नेतदव्राद्यणो विवक्तुमर्हति सामिधं सोस्याहर ” इकति 
शुश्चषोजोबालेः शुद्रत्वाभावनिश्चय एवोपदेशमशत्तेना धिकारः 
शुट्रस्य (२) ॥ 

श्रवणाध्ययनष्थैप्रतिषेधात्‌ ५ ३८ ॥ 


कप 


शूद्रस्य श्रवणाध्ययन्‌ादीनि हि भतिषिध्यन्ते “ तस्मा- 
इद्द्रसमीपे नाध्यतच्यम्‌ ”” इति । अतुपद्युण्वतो नाध्ययनादे 
सभवति ॥ 


(९) ˆ बह्यविद्यायाम्‌ ' गऽ (२) द्रस्य इति सुद्धिते नात्ति १ 


~~~ -- --~ 





६२ वेदान्तदीपे 


स्मरते ॥ २९॥ 

स्मर्येते च शुद्रस्य बेदश्रवणादो दण्डः “रय हास्य वेद- 
सुषश्रुण्वतच् पुजतुभ्यां श्रो्रपरतिपूरणयुदाहर्णे जिह्वाङ्धेद्यो 
धारणे शरीरभेदः ” इति ॥ 

( परमिताश्चिकरणदोषः । ) 
भासद्धिकं समाप्य पक्रं परिसमापयति(*)-- 
कृर्पनात्‌ ॥ ६० ॥ 

प्रङ्गुष्प्रमितप्रकरणमध्ये ““ यदिदं किश्च जगत्सर्वे पाण 
एजति निःखतम, महद्वयं वज्सुद्यतम-मयादस्याभिस्तपाति “ 
इयादो भाणशब्दर्निदिष्टाङ्गुष्ठपरमिनजनितभयनिमित्ता८२)द- 
भिवायुस्रयेभश्तिकर्लजनमगत्कम्पनाच्छ्दूयमाणादङ्मगुघुभमितः 

र, क 6 9 क 
परमास्मेवेति निश्चीयते ॥ 

उयोतिर्देशेनात्‌ ॥ ४१५ ॥ 

अस्मिन्नेव प्रकरणे तरकवन्धितया “न तत्र भूर्यो भाति" 
इत्यारभ्य ““ तस्य भासा सवमिदं विभाति? इति सर्वेपां छाद- 
कस्यानवधिकातिशयस्य भाःशब्दाभिदहितस्य ब्रह्मभूतस्य प- 
रस्य ज्योतिषो (३) दशेनाच्चाङ्गुषएटममिनः परमात्मा ॥ 

( आव्थौन्तरत्वाधश्िकरणम्‌ । ) 
आकारोऽथोन्तरत्वादिव्यपदेशात्‌ ॥ ४२ ॥ 


= 4 र 


छ्छन्दोग्य शरूयते “ आकाशो ह वे नामर्पयोर्भर्बहिना ते 
यदन्तरा तट्रह्य तदश्बुतं स आत्मा" इति। अजाकाशकदब्दनिदिषठः 


५ ५० | 





(९) ‹ समापयति ` ग९ (२) ‹ जनितभया ` ० 
(३) ‹ शब्दाभिदहितस्य ज्योतिषो ' कर 


प्रथमाध्यायस्य छतीथः पादः) ६३ 


करि युक्तास्मा उत परमात्मेति सशयः 1 मुक्तं इति पूर्वः पक्षः| 
“ धूत्वा शरीरमङृतं कृतात्मा बद्यमलोकमभिसरंभवामि "इति 
सुक्तस्यानन्तरभकतत्वात्‌ ॥ राद्धान्तस्तु--““ नामरूपयोन- 
वेहिता ते यदन्तरा इति स्वयमस्प्रए्टनामरूपतया नामरूपयो- 
निवोदुलेन श्रूयमाणो ऽयमाकाशो वद्ध मुक्तोभयावस्थास्त्यगा- 
त्मनोऽथीन्तरत्वास्परमात्मेव ॥ सूजार्थस्त॒-आकाशः परमा- 
त्मा। अस्य नामरूपयानर्वोदत्वं तद स्पशशलक्षणायान्तरत्वव्यप- 
दशात्‌ । भरखयगात्मनो हय्थीन्तरभूत पव नामरूपयोर्नवादा । 
बद्धावस्य()स्तावन्नामरूपाभ्यौ स्प्रष्टस्तत्परवश्श्चेति न नि्वोटा। 
सुक्तस्यापि जगद्वयापाररदहितस्वाच्र निर्बोदरत्वम्‌ । आदि शब्दे- 
न॒ निरूपाधिकनत्रद्यत्वाश्चतसात्मत्वाव्यीनि (२) गृह्यन्ते । तानि 
निरूपाधकाने सुक्तस्यापि न समवन्त ॥ 

तत्वमस्यादिनेक्यच्यपदशाव्‌ “नह नानाऽस्ति इति भेव्- 
तिषेधाच्च न भरखगास्मनोऽथान्तरभूतः परमास्मेत्याशङ्कयाद्‌-- 

सुषुप्त्युक्रान्दयो्मेदेन ॥ ४३ ॥ 

व्यपदेश्ादिति वत्तते । ““ भराज्ञेनात्मना सपरिष्वक्तः । 
भाज्ञेनात्मनाऽन्वारूढः ‰ इति र ~ 
ज्ञानासत्यगासमनस्तदानीमेव सवेज्ञतया मदेन व्यपदेश्षासभो- 
त्मनोऽथांन्तरभूत एव परमात्मा ॥ 

पत्यादिशब्देभ्यः ॥ ६४ ॥ 

परिष्वञ्जके पाज्ञे अूयमाखेभ्यः पत्यादिशब्देभ्यश्चायं भ- 

त्यमारनोऽथोन्तरभुतः (३) । “ सर्वस्याधिपतिः सर्वस्य बक्षी 
(९) “ बद्ध ° गर (२) " त्मत्वानि ` कर 
(३) ‹ अथीन्तरभ्रुतः परमात्मा ` सुर 


६४ चेद्‌ान्तदीपे 


सर्वस्येशानः ” इसादतैक्योपदेशमेदभनिमेभौ त॒ बद्यकार्यत्व- 
निबन्धनाविति “ तजलानिति । सर्वे खल्विदं ब्रह्म “ इयादि- 
छतिभिरेव व्यक्तौ ॥ 
शति भीभगचद्ामानुजविराचिने वेदान्तदीपे 
प्रथमाघ्यायल्य लू्तीयः पादः । 


८ ~ 





( आजुमानिकाधिकरणोम्‌ ) 


आनुमानिरकमप्येकेषामिति चेन्न शरीररूपकवि- 
न्यस्तमग्रहीतेदेशैयति च ॥ 9 ॥ 


कटवष्टीषु “ इन्दियेभ्यैः परा ध्या श्रथभ्यश्य परं मनः ॥ 
मनसस्तु (२) परा बुद्धिबुद्धरात्मा महान्परः › महतः परमयव्यक्त- 
भव्यक्तात्पुरूषः परः, पुरुषान्न धरं कि चित्सा काष्ठ साषरा 
गतिः” इसत्र रकि सख््यीक्तमधानामन्यक्तशान्दाभियेय- 
सुत नेति सशयः ॥ मधानमिति पूर्वः पक्ष; । ^ महतः परम- 
भ्यक्तम्‌"'इसादिना तत्तन््मक्रियापयभिज्ञानाव्‌ “ पुरुषान्न परं 
कि चित इति पचविशकरपुरुषातिरिक्ततत्वनिपेधास्च ॥ 
पद्धान्तस्तु-नाव्यक्ताब्देन भधानमिदं गृह्यते! प्च ‹ शरात्ा- 
न रथिने विद्धि शंरीरं रथमेव च ई्यादेनोपासननिर्वृत्तये 
बदयेन्द्रियत्वापादनाय य अटम(२ शर्ीरबुद्धिमनडन्द्रियाविषया 
रथरयसारायेमरग्रहहयगोचरसखेन रूपितास्तेषु वशी कार्यत्वे परा 
“ इन्द्रियेभ्यः परा ” इसयादे नोच्यते । तत्र चन्द्रयादयः स~ 
(१) ˆ मनसश्च ° सु° 
(२) ˆ ना आस्म › क० ^ नायास्म ` म्‌० 


घरथमाध्यायस्य यतुथः पाद्‌: । ६५ 


स्यशब्देनेव गृह्यन्ते । रथत्वेन रूपितं शशरमिहाव्यक्तपरिणामसर- 

व्यक्तशब्देन गद्यत इति नेद तत्तन्त्रपक्रियाप्रयाभिज्ञागन्धः । 

पमञ्यक्तात्पुरुषः परः”इति च न पञ्चविक्षकः। अपितु पाप्यः 
परमात्मा सकवीन्तयांसमितयो(*)पाप्तनस्याप्युपायभूत इति स 
इह व्ीकायकाषात्वेन ““ पुरुषान्न परं कि चित ” इत्यु- 
त्तः ॥ सूव्रार्थस्तु-एकेषां कठानां शाखायामानुमानिकं भ- 
धान जगत्कारणत्वेन ““ महतः परमव्यक्तम्‌ > इयाम्नायत 
इति चत्तन्न । अन्यक्तशब्दन शररराख्यरूपकाेन्यस्तग्रहीतेः 1 
पूर्वत्रात्मादेषु रथिरथादिरूपकावेन्यस्तेषु रथत्वेन सूपितस्य 
क्वरीरस्याजायग्यक्तशब्देन ग्रहीतेस्त्यिर्थः । रतो वणीका- 
येते परा इहोच्यन्त ! दर्शयिति चेनमयर्मस्मन्वाक्यविशेष 
इन्द्रियाद्धनां नियमनप्रकारं भततिपादयन्‌ ““ यच्छेद्राङ्पनस्ी ” 
इत्यादिः; (२) ॥ 

कथमव्यक्तशब्दस्य छरीरं वाच्यं मघतीयाशङ्धयाट-- 


सष््मं त तदहेत्वात्‌ ॥ २॥ 


तुशब्दोऽवधारणे । सुक््पमव्यक्तमेवावस्थान्तरापन्नं श- 
सीरं भवति तदवस्यस्येव कार्याहेस्वात्‌ (२) ॥ 
यदि रूपकविन्यस्ता आत्माद्य एव वशीकायस्रे पराः 
^“ इन्द्रियिभ्यः पराः “ इयदिना ग्रह्यन्ते तहि ““ अव्यक्ता- 
त्पुरुपः; परः, पुरुषान्न पर कि चिवः इाति पुरुषग्रहणं किमथ- 
पियत अआद- 
(१) ˆ अन्तयाभितयो ` मु° 
(२) “ दशयति च तदेव श्रुतिः “ यचद्धाङ्मनसी 
नाः इति कथ 
(३) “ कार्यतादेत्वात्‌ › ग० 
ट, 


१9 


इस्यादि- 


६४ वदान्तदीप 


तधीनतव्वादथवत्‌ ॥ ३ ॥ 


अन्तर्यामिरूपेणाव्रस्थितपुरुषाधी नत्वादात्मादिकं सर्वे र- 
धथित्ादिना रूपितमथवस्रयोजनवद्धवतीत्यतः उपासननिर्रत्तो 
वकीकार्यकाष्टा परमपुरुष इति तद थपिह रूपकविन्यस्तपु गरह्य- 
माशेषु परस्य पुरुपस्य(२) ग्रहणम्‌ 1 उपामननिरेच्युपायकाष्टा 
पुरुषः; पाप्यश्चते ““ पुरुषान्न परं कि चित्मा काष्टासाषप- 
रा गतिः” इत्युक्तम्‌ ॥ भाष्यभक्रियया वा नर्यामिदं सूचम्‌ । प- 
रमपुरूषशरीरतया तदधीनताद्रूनमूक्ष्ममव्याद्रतमर्थवदिात्ति 
तदिहाव्यक्तष्ाब्देन गृह्यते । नाब्राह्मात्मकं स्वनिष्ठं तन््रसि- 
दधमिति॥ 


ज्ञयत्यावचनाच ॥ 8 ॥ 


यदि सतन्पमरक्रियेहाभिपमेता तदाव्यक्स्यापि ज्ञेयत्वं वक्त- 
व्यम्‌ । ““ व्याक्ताव्यक्तज्ञघिज्ञानाव ” इति हि तलसक्रि- 
या। न हव्यक्तमिह्‌ ज्ञेयत्वेनाक्तम । अनश्वा न तन्वरपक्रि- 
यागन्धः ॥ 


वदतीति चेन्न प्राज्ञो हि म्रकरणात्‌ ॥ ५॥ 


“ अशन्दमस्पदोम्‌ ”” इत्युपक्रम्य ^“ महतः परं धवं नि- 
चाय्य ते ब्बत्युमुखाससुच्यते ” इति परधानस्य क्ञयस्रमनन्तर- 
मेव वद्धतीयं शतिरिति चेत । तन्न । “ अश्ब्दमस्पर्डंम्‌ 
इयाना भाज्ञः परमपुरुष एव यत्रोच्यते “सोऽध्वनः पारमासो- 
ति तद्विष्णोः परमं पदम्‌ । एष सर्वेषु भूतेषु मूढोत्पा न परका- 
शते ” इति भाज्ञस्येव भङककतत्राव्‌ ॥ 


3 ५ 
(९) ˆ तदथेमिदह विन्यस्तेषु गद्यमाणेषु पुरुषस्यापि › क० 


प्रथमाध्यायस्य चतुथः पादः! ६.७ 


जयाणामेवमुपन्यासः म्ररनथ् ॥ ६ ॥ 

अस्मिन्भकरणे ““ येयं मेते विचिकित्सा मनुष्ये ” इया- 
रभ्यास्मापेरुपास्यो(२)पासनोपासकृानां जयामि ज्ञेय- 
त्वेनोपन्यासः पश्नश्च दश्यते । न भरधानादेस्तान्तिकस्यःपि । अ- 
तश्च न प्रधानभिरह्‌ ज्ञेयलेन्पेक्तय्‌ ॥ 

महदच्च ॥ ७ ॥ 

यथा ““ बुद्धेरात्मा महान्परः ” इयात्पद्ाब्दसामानाधि- 
करणयान्मह्‌च्छब्देन न तान्चिकं महत्तत्त्वं शरृह्यते पवमनव्यक्तश्च- 
व्देनापि न तास्विक भधानम्‌ ॥ 


{ चमसाश्चकरणम्‌ । )} 
चमसवदविशेषात्‌ ॥ < ॥ 


भ्वताश्चतरे “ अजामेकां लोहितशुक्लकृष्णा बह्वी; प्रजाः 
सृजमानां सरूपाः, अजो श्चेको ज॒पमारणेऽतुशेते जहयिनां भु- 
क्त भोगामजोऽन्यः ”” इत्यत्र किमजःशब्देन तन््रसिद्धा परक 
तिराभेधीयत उत ब्ह्यह्ट्मकेति संश्यः ॥ तन्तसिद्धेतति पूर्वः 
पक्षः । ““ अजामेकाम्‌ 2 इत्यस्या अकायत्वपतीतेश्रह्मीनां 
भरजानां स्वातन्त्येण कारणत्श्रवणाचच ॥ राद्धान्तस्तु-न 
तन्त्रसिद्धायाः पकरर अहम्‌ । जननत्रिरहश्रवरमारेण त- 
न्बसिद्धायाः(२) पती तिनियमाभावात्‌ । न हि सौमिकानां शब्दा- 
नाम्थमरकरणादिमितिश्ेषव्यवस्यापकेधिना विशेषे दत्तिनि- 
यमसंभव्रः (३) । न चास्याः स्वातन्त्येण शखश्िहेतुत्वामह परती- 





(९) " परमपुरुषो ' मुर ग (२) ˆ सिद्धायाः प्रकनेः › सुर 
(३) ˆ नियमसद्धावः ' गर 


= 


६८ वेद्ान्तदीष 


तम्‌। अपितु खष्टिददुलवमाचरम्‌ । तद्रद्यात्मिकायाश्च न विरूद्धम। 
जतु ब्ह्मास्पिकाया एव जलाखान्तरसिद्धाया एतत्स्वरूपम- 
न्यो दितायाः प्रयभिज्ञानास्सवेति निश्चीयते ॥ मूजाधस्तु-नाय 
मजाशब्दस्तन्न सेद्धपमघानविषयः । कृतः । चमसव्रदात्रिरोपात्‌ । 
“ अथावागात्रेटश्चमसः ” इति मन्त्रे भक्षण(*)साघनत्वयागेन 
प्रदत्तस्य चमसदब्दस्य शिरसि ठत्तो यथेदं ताच्छर एप द्यवा- 
गविलश्चममः ” इति वाक्यशेपे चिरेषों दर्यते तथा ““ अजा- 
मेकाम्‌ ” इयजाशब्दस्य तन्वरसिद्धमधाने भत्तो तिशेपाभावा- 
न्न तद्भदणं न्याय्यम्‌ ॥ 
अस्ति तु बह्यारिपिकाया एव प्रहणे विशप इत्याह-- 


ञ्योतिरूपक्रमा तु तथा द्यघीयत एके ॥ ९ ॥ 


ल्योतिर््रद्य यस्या उपक्रमः कार्णं सा ज्योतिरुपक्रमा । 
वशब्दो ऽवधारणे 1 ब्रह्मकारखिक्रेवेपाऽजा। तथा ह्यधीयत एके! 
यथा रूपोऽयमजायाः परतिपादको मन्वस्तयारूपमव मन्तं ब- 
ह्मास्मिकायास्तस्याः परतिपादकमधीयत एके शाखिनः) “ अ- 
शोरणी यान्महतो महीयान्‌ ” इत्यादिना ब्रह्य भतिपाय ““ स- 
प माणाः मभवन्ति तस्मात्सप्नाचषः समिषः सप्राजद्वाः, सप 
इमे लोका येषु चरन्ति पाणा गुहाशया निहिताः सप्र सप्र, अतः 
समुद्रा गिरयश्च सर्वे 2 इत्यादिना ब्रह्मण उत्पन्नस्ेन द्मा 
त्मकतया सर्वातुसघानविधानसमये “ अजामेकां लोरहेतशथ- 
हकृष्णां वन्दं भजां जनयन्तीं सरूपाम्‌? इति पमतिपाद्यमाना 
ब्रह्मास्मिकेवेति तसस्यभिज्ञानादिहाप्यजा ब्ह्यात्मकेवेति नि- 
श्चीयते ॥ 


(९) † चमन ` सुर 


प्रथमाध्यायस्य चलुथः पादः । ६९ 


अजातं ज्योतिरूपक्रमास्ं च कथमुपपद्यत इत्यत 
यादह्‌-- 
कर्पनोपदेशाच्च मध्वादिवद्‌विरोधः ॥ 9० ॥ 
कल्पना खष्टिः । “ सूयीचन्द्रमसौ घाता यथा पूर्मकर्प- 
यत॒ ”> इत्यादिद शंनाव्‌ । “ अस्मान्मायी सृजते विश्वमेतव्‌ 
इति हि खष्टिरिहोपदिश्यते । भलयवेलायामेपा भक्तिः परमपुरु- 
पाश्रया कारणावस्याऽतेसुक्मावयवा(९) शक्तिरूपेखाव तिष्ठते । 
तद्‌ वस्थाऽभिपायेणास्या अजात्वम्‌ । छश्िविलायां पुनसतच्छरी- 
राह्रदह्मणः स्थूलावबस्था जायते । तदवस्था ज्योतिरूपक्रमेति न 
कश्चिद्विरोधः । मध्वादिवव ययादेखस्येकस्येव कार्यावस्थायाम्‌ 
अपोषा आदेयो देवमधु 2 इति वस्त्रादिभोग्यरसाधारतया 
मध्युतर तस्यव ^“ अथ तत ऊध्वमुदेता नेवोदेता नास्तमेतैकल 
एव मध्ये स्याता” इयादिना नामरूपपहाणेन कारणावस्थायां 
सूकष्मस्यकस्येवावस्थानं न विरुध्यते तद्रव्‌ ॥ 


( सख्यो पसंप्रहाधिकरणम्‌ । ) 
ने सख्योपसंम्रहादपि नानामावादति- 
रेकाच्च ॥ 99॥ 


वाजसनेयके “"यस्मिन्पञ्च पञ्चजना आकाशश्च भतिषठितः 
तमेवं मन्य आलानं विद्रान्ब्राह्याखतोऽश्छतम्‌ ” इत्यज कि सा- 
ख्योाक्तानि पञ्चविशतितन््वानि भतिपाद्यन्त उत नेति सशयः ॥ 
तान्येवेति पूः पक्षः । “पञ पञ्चजनाः" इति पञसंख्याविशि- 
ष्टाः पञ्चजनाः पञ्चावेातिः संपद्यन्ते । कथम्‌ । पञ्चजना इति 





(१) ° आतसूक्ष्मा ` ग 





७9 वेद्‌ान्तदीवे 
समाहारविषयोऽयं समासः पञ्चपूल्य इतिवत्‌ । पञ्चभजनै- 
रारब्यः समूहः पञ्चजननः । पञ्रननीत्यथः । लिङ्गव्यत्ययरछा- 
न्दसः । पञ्चजना इति वहुद्चनात्मभूद्‌ बहुत्वं चावगम्यते । 
ते च कतीखपेक्षायां पञ पञ्रजना इति पञशन्दयविशेपिताः 
पञ्चजनसमुहा इति पञ्चविशतिस्तत्वानि भवान्त मोक्षाथधिका- 
रात्तान्तवरिकाण्येति निश्चीयन्ते । पव निशत साति “ तसं 
मन्य अत्मानं विद्रान्नह्याखछतोऽग्छतम्‌ 22 इति पञ्चविशकमा- 
त्मानं ब्रह्मभूतं विद्रानस्डतो भवतीति ॥ राद्धान्तस्तु-“य- 
स्मिन्पञ पञ्चजना अकाशश्च परतिष्ठितः “ इति यनच्छष्व्यने- 
िठव्रह्माधारसादाघेयानां (*) तत्त्वानां ब्रह्मात्मकस्वमवग- 
म्यते । यच्छनब्दानर्दिष्टच ^ तमेवं मन्य आत्मानम्‌ 
इति तच्छब्देन पराग्डरय "बह्माग्डतो ऽग्छनम्‌”” इति निरदलाह- 
ह्येति निश्चीयते \ अतो न तान्धिकपरसङ्कः ॥ सुजाथस्त॒-“ पञ्च 
पञ्चजनाः ” इयत्र पञ्चविशप्तेभंख्यापसं्रहणादत्ि न तान्ि- 
काणीमानि तच््रानि। यस्मिन्ना यन्छन्द्निरदिषएव्ह्याधारतया 
तान्विकेभ्यो नानाभावद्दिपां तच्वानां प्रथग्ात्रादित्यर्थः । 
अरतिरेकाच तान्तिकेभ्यस्तलरातिरेकपरतीतेश्च । यस्मिन्निति 
निदिष्टमतिरर््तमाकाशश्च । न सख्यापरमंग्रहादपीत्यपिश्ब्देन 
सख्यो पसंग्रहो न भवतीत्याह । आकाशस्य प्रथङ्गनदेश्वात्‌ । 
अतः पञ्चजना इति न समाह्रात्रेपयः समामः । ““ दिक्म- 
ख्ये सज्ञायाम्‌ इत्ति संज्ञाविषय: । पञ्चननसज्ञताः के चित्त च 
पञ्चेव ^“ सप सप्तषंयः ”” इतिवत (२) ॥ 
(९) ˆ तद्ाधयानाम › मुर 
(२) ° यथा मरीचिरापि सपर्िरन्रिश्च सर्पत प्रयेकं सन्त 
धिंसक्किताः स्तः पव पञ्चज्नसाक्ञता आपि पञ्च सरन्तीत्य- 
थः--दात सप्रदायविद्‌ः 


्रथमाघ्यायस्य चतुथः पादः । ७९ 


म्राणादयो वाक्यरोषात्‌ ॥ ५१२ ॥ 


पञ्चजनसक्ञिताः पञ्च पदाथाः; भाणादय इति बवाक्यशेषा- 
दवगम्यत “ भाणस्य प्राणमुत चक्षुषश्चघ्ुः श्रोचस्य श्रोत्नम- 
न्नस्यान्नं मनसो ये मनो विदुः 2 इति ब्रह्यात्मकानीन्द्ियाण 
“ पञ पञ्चजनाः ” इति निर्दिष्टानि) जननाच्च जनाः ॥ 

काण्वपाठऽन्नवाजतानां चतुर्णा निर्देशे८*)पञ्ननसाक्ञता- 
नीं स्द्रियाणीति कथं ज्ञायते इयत आरह- 

क ॥ 
उयातषकषामसत्यन्न ॥ १३ ॥ 

एकेषां काण्वानां वाक्यशेषे असत्यन्नशब्दे वाक्यांपक्रमगतेन 
“त दबा ज्योतेषां ज्योतिः?” इति ल्योतिः शब्देन पञ्चजना इन्द्रि 
याणरिति विज्ञायत । कथम्‌ । (२) ज्योतिषां ज्योतिरिते ब्दा 
निटिषटे भकाशकानां पकार्क जद्योति पतीयते।केते पकाशका 
इत्यपेक्षायां पञ्च पञ्चजना इति अनिज्गातविरोषाः पञ्चसंख्याताः 
अकाशकाः(३)पञ्चन्द्रियाणीखयवगम्यते । अतो ““यारेमन्पञ्च प- 
अजना आकाशश्च पतिष्टितः” इताीन्द्रियाप्ण भूतानि च ब्मणि 
भरतिष्छितानीतति न ता्त्रिकत्वगन्धः ॥ 

( कारणत्वाधिकरणम्‌ । ) 
कारणत्वेन चाकारादिषु यथाव्यपदि- 
ष्तः ॥ 98 ॥ 
जगच्कारणवादीनि वेदान्तवाक्यानि कि भधानकारण- 


(१) ‹ जिर्दशाच ' खर गर ध 
(२) ˆ कथम्‌ ` इति क> पुस्तके नास्ति । 


(२) ° प्रकाशकानि › सु ग 


७२ वेदान्तदीपे 
वादेकान्तानि उत ब्रह्मकारणवादैकान्ननीति मेशयः ॥ प्र 
धानकारणत्रादेकान्तानीति पूर्वः पक्षः । ^“ सदेव मोम्येदमग्र 
आसीत्‌" इति कचित्मतपूर्विकाख्ष्टिराम्नायते, अन्यत्र ““ अम- 
दतर सोम्येदमग्र जामीव्‌ ?? तथा ` -अमद्रा इदमग्र आसीव्‌ ? 
तथा ““ तद्धेदं तर्व्याकृतमासीत्तचामरूपाभ्यां च्या- 
क्रियते” इति । अव्याक्रतं हि पधानम्‌। अतः पधानकारणवा- 
दनिश्चयात्तदेकान्तान्येव ॥ राद्धान्तस्तु-“ ससं ज्ञानमनन्तं 
रह्म “ इत्युपक्रम्य `“ तस्माद्रा एनस्मादात्मन आकाशः संभ्र- 
तः । तदेश्षत बहुस्यां भनायेयेति तत्तेजो ऽरृजत ”” इयादिष 
सवेज्ञस्य परस्य ब्रह्मणः कारणत्वपरतिपादनात्तस्येव वह्मणः; 
कारणावस्थायां नामरूपतिभागासबन्धितया सद्धावाभावादस- 
दव्याङृतादिशब्देन व्यपदेश इति ब्रह्मकारणवरादेकान्तान्ये- 
घ॥ सुजाथेस्तु-अ काशादिपद्‌ चिन्हितेषु "तस्माद्रा एनस्मादात्म- 
न आकाशः सभरतः ” इखादिपु सर्वज्ञस्य परस्य बह्म: का- 
रणत्रपतिपादनाव्‌ (१) सर्वेषु खष्टिवक्येषु यथाव्यपदिषटस्ये- 
व॒ कारणत्वेनोक्तः वब्रह्मकारणव्रादैकान्तानि । यथाच्यप्‌- 
दिष्टं सा स्यादिष्यक्ततयाऽस्माभिच्धपदिषएम्‌ ॥ 

तया सति असद्रा इदमग्र आसीत” इति कि जवीतीत्यत 
आह ॥ 


समाकषात्‌ ॥ १५ ॥ 


“ सोऽकामयत बहुस्यां अजायेयः” इति बहुभवनसंकल्पपू- 

वैकं जगस्छृजतो ब्रह्मणः सर्वज्ञस्य « असद्रा इदमग्र आसीत्‌ ” 

(९) छलल ताद्‌ न सवे्ञसये ' स्यादि श्रतिपाद्‌ नात्‌ इत्यन्तो. अन्थो ग पुस्तके 
नास्ति । 


प्रथमाध्यायस्य चतुथः पाद्‌: । ५७४ 


इत्यत्रापि समाकषोत्कारणाषस्थायां नामरूपसं बन्धिस्वाभावेना- 
सीदति अचीति! एवं “तद्धेदं तह्यव्याक्रतम्‌”” इयादिषु “ स एष 
इहातुभविष्ट अनखाग्रेभ्यः । पडयस्यचक्लुः” इत्यादैपूर्वांपरपर्या- 
लोचनया त्र ततर सववज्ञस्य समाकर्षों इषव्यः ॥ 
( जगद्धाचित्वाधिक्र्णम । ) 
जगहचित्वात्‌ ॥ 9१६ ॥ 


क्लोषीतकीर्नां बालाक्यजावशल्रसंवादे (१)८जघते न्रवाणणि 
इत्युपक्रम्य “योते बालाक एतेषां पुरुषाणां कतां यस्य 
चेत्कर्म सवे वेदितव्यः ” इत्य वेदितन्यतयोपदिष्टः कि 
सांख्यतन्वभरसिद्धः पुरुष उत परमात्मेति सक्षयः ॥ पुरूष 
एव भकरुतिवियुक्त इति पुषः पक्षः । ““ यस्य चैतत्कर्म ” इति 
पुरयपापरूपकर्मसबन्धितयोपसाक्षितखाव ॥ राद्धान्तस्तु- 
«५ यस्य चेतत्कर्म ”‡ इति कर्मदाब्दस्य च्ियत इति व्युत्पत्या 
जगद्राचित्वात्छृस्नं जगद्यस्य कार्यं स परमपुरुष एव वेदित- 
व्यतसोपदेष्ठो भवसीति ॥ सुजमापे व्याख्यातम्‌ ॥ 
जीवमुख्यप्राणदलिङ्गान्नेति चेत्तदययाख्यातम्‌ ॥१७॥ 
“« एवमेवेष भज्ञासमेतेरास्मभिुङक्ते ”” इत्यादिभोक्तसवरूप- 
जीवलिङ्ात्‌ “ अथास्मन्भाण एवेकधा भवाति ” इति सुख्य- 
प्राणलिद्नच्च नाये परमात्मेति चत्तस्य परिहारः भतदंनवि- 
द्यायामेव व्याख्यातः । भकरणमप्रू्बीपरपयाखोचनया पर- 
मात्मपरं (२) वाक्यमिति निश्चिते सत्यन्यलिक्गानि तद्‌तुयुणतया 
नेतव्यानीत्ययेः ॥ 
(९) ˆ बाखाक्यजातश्चञ्चुसवाषे ` इदययमश्चः ऋण सुऽ पुस्तक- 
योन स्ति । 
(२) ‹ परभ्रिदं ` सुर 
९०9 


९. | घेद्‌ाम्तदीपे 


““तो द सुप परुषमाजम्मतुः?” इति माणादि(१)नामभिराम- 
न्तरणाश्रवणयष्टिातोत्यापनादिना शऋशरीरेन्द्रियपाणा(२)ति- 
रिक्तजीवात्मसद्वावमतिपादनपरमिद्‌ वाक्यमित्ववगम्यत इत्यत 
उत्तरं पटाते- 


अन्यार्थ तु जमिनिः पररनपतिवचनाभ्याम- 
पि चैवमेके ॥ ५८ ॥ 


वुक्षष्वः शङ्काव्यादन्त्यथेः । जीवसकी्चनमन्यार्थं जी- 
वातिरिक्तब्रह्मसद्धावभतिबोघनार्थमिति मदनमतिवचनाभ्याम- 
वगम्यते । भञनस्तावज्जीवभतिपादनानन्तरं (३) ““ केष एतदुबा- 
साके पुरुषोऽशयिष्ट” इत्यादिकः सुप्रनीताश्रयविषयतया परमा- 
त्मपर इति निधितः । पतिवचनमपि “अथारस्मिन्भाण एतरै- 
कधा भवतति” इयादिकं परमात्मविषयमेव । सुसपुरुषाश्रयतया 
माणङब्द्निरदिष्टः परमास्मेव “ सता सोम्य तदा सपन्नो भ- 
घति ”” इत्यादिभ्यः । नेमिनिग्रहणयुक्तस्यार्थस्य पूज्यत्वा- 
थ । अपि चेवमेके वाजसनोधेन इदमेव वालाक्यजातशच्संवाद- 
गतप्रभ्षप्रतिवचनरूपं वाक्यं परमास्मविषयं स्पष्टमधीयते 
““ $ैष पतव ”” इयादि ““ य एषोऽन्तहृदय आकाशस्तस्मिन्शे- 
ते ” इत्यन्तम्‌ (४) ॥ 
( याक्यान्वयाधिकरणम्‌ । ) 
वाक्यान्वयात्‌ ॥ १९॥ 


रहदारण्यके मेतेयीव्राह्मणे “नवा यरे पत्युः कामाय 
पतिः भियो भवति आत्मनस्त कामाय ” इत्यारभ्य “ आ- 


(९) † भाण ' सुर (२) ˆ पाणाद्य ` पुर 
(३) ° पाद्नावुपरिष्टात्‌ ' ग० (४) ^ इत्येतदन्तम्‌ ° मु 


भरथमाष्यायस्य चतुथः पाष्टः । ७५ 


त्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः 
इत्यादो द्रष्टञ्यतया निर्दिष्टः पुरुषस्तन्वरसिद्ध॒ उत परमात्मेति 
सशयः ॥ तन्बसिद्धः पञ्छयविशक एषेति पृवंः पक्षः 1 पतिना- 
यापुत्रविक्तमित्रपरवादिभियसंबन्ध्यात्मा न परमात्मा भवितुम- 
हति । स एव्र “ आत्मा वा अररे द्रष्टव्यः “ इति भतिपाचय- 
ते ॥ राद्धान्तस्त॒-न पस्यदीनां कामाय पच्यादयः भिया 
भवन्ति “'स्रास्मनस्तु कामाय ” इस्युच्छा “ आत्मावा अरे 
द्रष्टव्यः “ इति निर्दिष्ट आत्मा जीबातिरिक्तः सत्य- 
सकल्पः सर्वज्ञः परमास्मेव । यत्सकर्पायत्तं पत्यादीनां स्व- 
सर्बान्धिनः पति भियत्वं स हि स्स्यसकल्पः प- 
रमात्मा (१) । आरात्पज्ञानन सर्वज्ञानाद््योऽपि वक्ष्यमाणाः प- 
रमात्मन्यव सभवान्ति ॥ सू्ाथस्तु--बाक्यस्य कृत्स्नस्य 
परमात्मन्यवान्वयाद्ृष्टन्यतया निर्दष्ट आत्मा परमास्मेव । 
^“ अस्बतखस्य तु नाशास्ति वित्तेन । आ्रात्मनि खल्वरे दे श्चते 
मते विज्ञाते इदं सर्वं विदितम्‌। इदं सर्ब यदयमात्मा । तस्य र 
वा एतस्य महतो भूतस्य निस्वसितमेतयरम्बेदः । पुरुष एवे - 
दम्‌ (२) । येनेदं सर्वं विजानाति ते केन विजानीयात्‌ ”” इति 
हि कृत्स्नस्य वाक्यस्य परमार्मन्यन्वयो हस्यते ॥ 

^ पतेभ्यो सूतेभ्यः सयुत्थाय तान्येवातुषिनश्यति “इति 
जीब्रलिङ्धस्य मतान्तरेण निवारमाह- 


प्रतिज्ञासिद्धोङ्खमादमरथ्यः ॥ २० ॥ 


एकविज्ञानेन स्पविज्ञानप्रातिज्ञसद्धये जीवस्य परमात्म 





(९) “ यत्स्कस्पायतम › इत्यादिवाक्यं ग० पुस्तके-नगस्ति ॥ 
(२) “ पुरुष पवेद्‌म. ‡ इसि ग० पुस्तक प्पवास्ति। 





७६ येदान्तष्रीप 


कार्यत्वेन परमात्मनोऽनन्यो जीव हाते जीवशब्देन परमात्मनोऽ. 
भिधानमियाश्मरथ्यमतम्‌ ॥ 
क भावादित्यो [भ 
उत्कामेष्यत एवं भावादित्यौडुलोमिः ॥ २१ ॥ 
“ परं ज्योतिरुपसंपद्य स्वेन खूपेणाभिनिष्पद्यते इति 
दारीरादुतक्रमिष्यतो जीवस्य (१) परवद्म(२)मावाज्ीवशन्देन 


कः अ 


परमात्माभिधानमित्यौइलोभराचार्यो मेने ॥ 
अवस्थितेरिति काशच्रत्स्नः ॥ २२ ॥ 

“ य भ्रास्मानि तिन्‌ ” इृत्यादिभिजींवास्मन्यात्मतया(३) 
परमात्मनोऽवस्थितेर्जीवात्मक्षब्दस्य परमातमाने पयंवसानाल्जी- 
वात्पदब्देन परमात्मनोऽभिधानमिति काशङत्स्न प्राचार्यो 
मन्यते । इदमेव सुजकारमतामेयवगम्यते । जयाणाम- 
न्योन्यविरोधात । इतः परमवचनान्च ॥ 

( प्रकल्यधिकरणसम्‌ । ) 
भद्रतिश्च परतिज्ञादान्तानुरोधात्‌ ॥ २३ ॥ 

परं बरह्म कि जगतो निमिचकारणमावरसुतोपादानकारण- 
मपीति संशयः ॥ निमित्तमात्रमिति पूरवः पक्षः । ख्कुलालादौ 
निमित्तोपादानयोर्भेददशेनाव । “ अस्मान्मायी ख्जते ” इ- 
सादिभिर्भदभतिपाद्नाव बह्मणोऽविकारिलश्चाताषेरोधाच्च॥ 
राद्धान्तस्तु“ येनाश्रुतं श्रुतम्‌ ” इति ब्रह्मज्ञानेन सर्वज्ञान 

= ~ 
भतिज्ञानाव (४) “यथा सोम्थेकेन खतििण्डेनः इति स्घत्तत्कार्यद- 


(९) " सुक्तजीवस्य ' क० (२) ˆ परमास्म › सुर 
(३) ‹ आत्मनः ` गर 
(७) ' प्रतिज्ञान्यथाऽुपपत््या › मुर 


प्रथमाष्यायस्य चतुथः पाद्‌: । ७.७ 


्टान्तेन तदुपपादनाच् जगदुपादानकारणथपि ब्ह्यपरेते 
विज्ञायते । भमाणान्तरावसितसकलवस्तुविलक्षणस्य शाच्चे- 
कसमधिगम्यस्य परव्रह्यणः स्वङ्गस्य सर्वशक्तेः का्यकार- 
णोभयावस्थायामपि स्वश्शरीरभूतचिदचित्पकारतयाऽवास्य- 
तस्येकस्येव निमित्तत्वसुपादानल्वं चाविरुद्रम । शषरीरभूत- 
चिद्रस्तुगतो विकार (*) इति कायीवस्यस्यापि शरीर्णः पर- 
मात्मनोऽविकारित्वं स्थितमेव । विदचिद्रस्त॒श्भरस्य व्र 
दण एवोपादानत्ेऽपि ब्रह्मण्यपुरूषार्थविकाराऽस्पशमदद्ाना- 
य हि ^ अस्मान्मायी खजते विश्वमेततच्तस्मिश्वान्यो मायया 
सनिरुद्धः”” इति व्यपदेशः ॥ प्रतिङ्ञादष्टान्तानुरोधादुषादानं च 
ब्रह्मेवेति सुचार्थः ॥ 


अभिभ्योपदेराच ॥ २४॥ 


सोऽकामयत बहुस्याम्‌ । तदेक्षत (२) बहुस्यां पजायेयः” 
दति खषटत्रेद्यणः स्वस्यैव जगदाकारेण वहूुभवनानचन्तनोपदे- 
साच्च जगदुपादानं निभित्तं च ऋ्मेवेति निश्चीयते ॥ 


साक्षाच्चोभयास्नानात्‌॥ २९॥ 


कि स्द्रिन क डम दक्ष आसीत ^ इसादिना जगदु- 
पादाननिधित्तादो प्रष्ठ ^ व्रह्म वनं (३) बह्म स वृक्ष आसीव- 
बह्माध्यागैष्टत्‌ ” इत्युपादानं निमित्तं चोभयं त्रहमै्ेत्ि हि 
साक्षादाम्नायते । अतश्वोभयं ऋद्य ॥ 


जत्मक्रूतः ॥ २६९ ॥ 
(९) † भरूतचिद्‌चदस्तुगता वकारः › ग० पा 
(२) ˆ सोऽकामयन बहुस्यां प्रजायेय इति › ग 
(र) ‹ ब्रह्य चनम्‌ › इति ग पुस्तक नास्त । 





७८ वेदान्तदीपे 


“ तदात्मानं स्वयमकुरुत” इति सखष्टरास्मन एव जगदा. 
कारेण कृतिरूपादिश्यते । अतश्चोभयम्‌ । नामरूपभावाभावाभ्या- 
मेकस्य कर्मकर्तैभावो न विरुद्धयते ॥ 

यञ्यात्मानमेव बह्म जगदाकारं करोति तष ह्मणो ऽप- 
तपाप्मत्वादिकमनवधिकातिरायानन्दस्वस्पल्वं सर्वन्नत्वमित्या- 
दि सर्वे विरुद्धयेत । अज्ञत्वाञ्ुखित्वकर्मवर्यत्वादितिपसीतरूप- 
त्वाज्नगतः-- इयत उत्तरं पटाति- 


परिणामात्‌ ॥ २७ ॥ 


अज्ञव्रह्मविवर्तवादे हि तद्भवव्येव । ज्ञानस्य तत्कार्यरू- 
पानन्तापुरुषाथंस्य च वेदान्तजन्यज्ञाननिवर्त्यस्य ब्रह्मण्य- 
वन्वयाव्‌ । तदा शाखस्य चान्तजल्पितत्वापाताच्च । अ- 
विभक्तनामरूपसुक्ष्मचिदाचेद्रस्तुश्षसीरकस्य ब्रह्मणो विभक्त- 
नामरूपस्युलचिद चिद्रस्तुशरीरस्वेन पारेणामो हि वेद्यन्तेषु- 
पदिर्यते ““ तद्धेद तद्यव्याक्ृतमासीत्तनामरूपा्भ्यां व्या- 
क्रियत ” इत्येवमाददाभेः । अपुरूषाथाश्च विकारा- 
श्च (१ शरीरभूताचदाचिद्रस्तुमताः । कारणावस्थायां कायोव- 
स्थायां चात्मभूतं ब्रह्मापहतपाप्मत्वादिगुखकमेव । स्थूलसू- 
ह्मावस्थस्य छत्स्नस्य चिद चिद्रस्तुनो बह्मशरीरत्ं बह्मण॒श्च त- 
दात्मले “यस्य (२) प्रथिवी शरीरम" इत्यारभ्य ““ यस्याव्य- 
क्तं शरीरम्‌-यस्याक्षरं शसैरम-यस्य ग्खत्यु; शरीरम-एष 
सवंभूतान्तरात्माऽपदतपाप्मा ” इसेवमादिश्वुतिशतसमधिगरतम्‌ । 
तः सवंमनवयम्‌ ॥ 


(९, , अपुर्षाथविकाराञ्च ° ग० * मघुरषाथौग्च विकाराः › सु 
(२) ˆ यः पृथिव्यां तिष्ठन्‌ । यस्य ° मु° 


प्रथमाध्यायस्य चतुथः पादः । ७९ 


योनिश हि गीयते ॥ २८ ॥ 


“ यदूतयोमिं परिपर्यन्ति धीरा,। कतौरमीश्े पुरुषं ्र- 
ह्ययोनिम्‌ “ इयादिषु सर्वस्य भूतजातस्य परमपुरुषो 
योनित्वेन गीयते । हि हेतौ । यम्मा्ोनिरिति गीयते 
तस्मास्चोपादानमपि ब्रह्म । योनिशब्दश्वोपादानकारणप- 
यायः ॥ 

एतेन सवे व्याख्याता व्याख्याताः ॥ २९ ॥ 


“ यतो वा इमानि ” इसादिषृदाहृतेषु वाक्येषु “ जन्मा- 
यस्य यतः” इयादिनाक्तेन न्यायकलापेन स्वे वेदान्ता ब्रह्म 
परा व्याख्याताः । प्दाभ्यासोऽध्यायपारेसमाप्नि्योतना्ः ॥ 


इति श्रीभगवद्रामाजुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य 
चतुथः पादः । समाप्तश्चायं समन्वयाप्यायः ॥ 


वेदान्तदीपे 
= 
दितीयोऽध्यायः । 

( स््व्याध्रिकरणम्‌ । ) 


स्फृत्यनवकाशदोपषप्रसङ्ग इति चेन्नान्यस्म- 
त्यनवकाशदोषम्रसङ्गात्‌ ॥ 9 ॥ 


वेदान्तानां समस्तचिदविद्विलक्षणस्पृष्टहेयगन्धसर्वज्गता(१ )5ऽ- 
यनन्तकल्याणगुणाकरब्रह्यकपरतवं भतिपादित,कापिलाद८२)- 
स्छतितिरोधेन चालथेतु शक्यषुत नेति स्यः ॥  बाक्य भिति 
पूवः पक्षः शतिविरुद्वायाः स्छतेरुनादरणीयतसे स्थितेऽपि ` 
वेदान्तवेच्ाथेस्य दुर्महसेनाल्पश्च ेभन्दमातिभिराश्परीतस्ख- 
तयुपञ्ंहणेन विना निश्चयो नोपपधते । क पिरू(रे)स्म्ातिः 
केवसतत्वपरेति तयैव दुपदृहणं न्याय्यम्‌ । अन्यथाऽऽ- 
प्रमरणताया; केवलतत्वपरायास्षस्या अनवकाशपसङ्क -इति, 
वेदान्तवे जगत्कारणे भधानम्‌ ॥ रादान्तस्तु-बेदा- 
न्तस्योपञ्ह णापेक्षखेऽपि ्रप॒तममन्वादिस्प्रतिमिर्रेदान्ताप्रसे- 
धिनीभिरेवोपनृहणं न्याय्यम्‌ $ अन्यथा तासां बहीनार्भन- 
वकाशमसञ्चे महानयं दोषः स्याव । न च तासां धर्मभति- 
पादनांशोपद्हणतिन सावकाशखम्‌ । यतोः धर्माणामपि 
-----------------------__ 

(१)  साचेक्ष्या ' क (२) † कापिर ` मुर 

(३) ˆ कपिलादि › ग° 


दविदीयाच्यायस्य प्रथमः पाद्‌ः। ८१ 


स्वरूपं परब्रह्म(२)भृतपरमपुरूषाराषनस्वं, “इष्टापूर्तं बहुधा जाते 
जप्यमाने विन्वं वित्ति सवनस्य नाभिः 1 तदेतराभिस्तद्रायु- 
स्तत्सूर्यस्तदु चन्द्रमाः। धज्ञेस्त्वमिञ्यसे नित्यं सर्वदेवमयाच्यु- 
त?" इयादिभिः ॥ सूजरमापि व्याख्यातम्‌ ॥ 

अतीन्द्रियार्थसाक्षात्कारसमर्थस्य कापिलस्य , वेगा- 
न्तानां परव्रह्मपरत्वादुपलन्धेः भधानप्रत्वमरीश्रयणीर्याग्त्यत 
उत्तरम्र()-- 


इतरेषां चानुपख्ब्धेः ॥ २ ॥ 


इतरेषां मन्वादीनां वेदविदग्रेसरणां सवांथे(३)साक्षात्का- 
रममयौनां परधानपरत्वानुपरन्यत्रद्यपरत्वमेवाश्रयणीयम्‌ । वेदा- 
न्तम्रीतपन्नाथविरुद्धायास्तु कपिलोपरन्पे ्रान्तिमूलत्वे कर्प- 
यितव्यम्‌ ॥ 
( योगप्रच्युक्तयधिकरणम्‌ । ) 
एतेन योगः पव्युक्तः ॥ ३ ॥ 
कि वेदान्तानां योगस्म्छत्योपब्रंहणं न्यययसुत ॥ ति सश- 
यः ॥ (-्याय्य्भिति पूर्वः पक्षः ¬ कर्स्नवेदभ॑वर्वेनाधिकताह- 
रण्यगभेपणीतत्वाद्रीगस्य ) ईन्वरसद्धावाभ्युपगमाच्च । अतो 
यो गस्श्छत्युपश्चद्‌तस्ेन वेदान्तानां भधानो(४)पादानपरतिपादन- 
परत्वम्‌ ॥ (सद्धन्तस्व॒-कापेलस्म्डातेवद्रेदाषेरूदत्वाषश्षेषादना- 
दरः(५) 1 हिरण्यगभंस्यापि क्षचज्ञत्वेन रमसंभवायीगस्तेरापे 
श्रान्तिमूलत्वम्‌ ॥ सूजमपि व्य्यातम्‌ ॥ 
(९) “ स्यरूपन्रह्य › मु (२) * उत्तरं पटति › सु° 
(३) ` सवौतीन्द्रियाथ ` मु 
(४) ˆ अच्ह्यात्मकप्रधाना › मुर 
(५) ° द्रणीयैव यागस्ग्बतिः ` मु° 
९२ 


८२ वेदान्तदीपे 
( विरश्चणत्वाधिकरणम्‌ ! ) 
न विलक्षणव्वादस्य तथात्वं च शब्दात्‌ ॥ ४ ॥ 


कि वेदान्तानां जगत्कारणतया पधानपरत्वर्युत बह्म 
परत्वमिति सशयः ॥ मधानपरत्वामिाते पूर्वः पक्षः । अज्ञलरादि- 
ना जगतो ब्रह्मप्रैटक्षरन्तेन ब्रह्मकायेत्वप्रतिपादनासभवाव्‌ । 
सालक्षण्येन मधान(१)भतिपादनपरत्वस्य च सभवाव्‌ ॥ 'रा- 
दान्तस्तु-मक्षिकादिभ्यः क्रिम्याद्षैनां विलक्षणानार्युत्पत्तिद- 
दीनादद्यविलक्षणस्य जगतरंतत्कार्यत्रं सभवत्येतरेति ॥ सू- 
नाथेस्तु-अज्ञत्वनाखुखित्वेन चोपलन्धस्य चिदाचेन्मिश्रस्य ज- 
गतः सर्वज्ञाद्धयपत्यनी कानिरतिशय नन्दाद्रद्यणो विलक्षण- 
त्वेन )जमत्त ब्रह्मकायंल्वथत्तिपादने वेदान्तानां न सभ 
वनि । तथात्वं विलक्षणत्वं च शब्दादवगम्यते 3 न केवलं 
परत्यक्षाद्पलन्ध्या (८ विज्ञानं चाविज्ञानं च । अनीशया शो- 
चति मुह्यमानः ।' अनीशश्चात्मा बध्यते भोक्तभावाव्‌ ” 

( इत्यादेः ॥ । _ 

.'आपो वा अकामयन्त । तं प्रयिव्यत्रवीव्‌"" इत्यादो प्र- 
यिन्याद्‌रपि ज्ञानकाधत्वं व्यपद्विशयते । तस्मात्‌ ८“ अविज्ञानं 
चः” इति तदन्यपराित्यत उत्तगम्‌- 

अभिमानिव्यपदेशस्तु विदेषानुगतिभ्याम्‌ ॥ ५ ॥ 

व॒शब्दश्चीय्यं व्यावर्तयति । प्रथिव्यादययभिमानिदे- 
वतानाप्रयं व्यपदेशः । | कुनोऽवगम्यते । विशेपानुगतिभ्यांप्‌ 
- विश्षपणै-विक्पः "'[इन्ताहथिमास्तञ्चा देवताः [इति परथि- ` 

व्यदरटरवत। शब्देन विशेषणं दश्यते । “ (सवाह वे देवता 











(९) ° प्रधानकायैत्व ` मुर 


द्विलीथाध्यायस्य प्रथमः पादः । <३ 


प्रहश्रयसे विवदमानाः इति वागादिम्ाणपर्येन्तस्य च +“ अनु- 
गतिरनुभवेकः । अग्न्यादित्यादेर्वागा दि नुभवेशो दशयने । 
“५ (अभिवोग्भुत्वा मुषं भाविशब्दि यश्चक्षुभूतराऽकषिणी 
प्राविशद्वायुः भाणो भूत्वा नासिके भाविशव्‌ ” इयादौ ॥ 
टर्यतेतु॥ ६॥ 

तुशब्द; पक्षव्यारत््यथः । माक्षिकादिभ्यो विलक्षणानां 
क्रिम्यादीना््तपत्तिर्टेश्यते । अतो बद्मावेलक्षणस्यापि जगत्त- 
त्कायत्वं सभवाते ॥ 

असदिति चेन्न ्रतिषेधमातत्वात्‌ ॥ ७ ॥ 

यदि कायस्य कारणाद्विलक्षणद्रव्यत्वर्भभ्युपगम्यतेः त- 
हि कारण कायषसद्धववीर्यसत्कार्यवादोऽभ्युपगतः स्या- 
त्‌, तथा सति ^ सवे खलस्तिदं ब्रह्य ” इयादि सामाना- 
विकरण्यव्यपदशो न घटत इति चेन्न । काथकारणयोः ना- 
लक्षरख्यनियममतिषेवमाच्रत्वात्‌ । अस्पाभिः पूरव्मभिदहितं(*) का- 
यकारणयोरेकद्रव्यत्वं स्व्रीकृतमेत्र । एकमेव (=) कारगःावस्थं 
द्रव्यं,कायौवस्यां भजमानं सलक्षणावस्थामपि भजते, तिल- 
प्षणावस्थामर्पीत्य्थः ॥ 

अपीतौ तदत्प्रसङ्ादसमञ्जसम्‌ ॥ < 

यदि ब्रह्मेव सर्वज्ञं सयक्षकल्पं निरतिशयानन्दर्मपदतपा- 
प्मस्वादिस्वरूपं तद्विपरीतजगदक्स्थां भजते, तरिं पिण्डत्व- 
घरल्वाचस्थम्द्रव्यवद'सर्वज्ञतमनपदत(३)पाप्मरत्वादिकं कर्म 


(९) ° माचस्वादस्मामिः पूवैमभिदहितस्य ।  मु° 
(२) * पकमेच ` इति' ग० पुस्तक नास्ति । 
(३) ° वत्स वेक्षत्वमपदत' सू° ग 





< वेदान्तदीपे 


वश्यत्वं ब्रह्मणः यसन्यतेति विरुद्धार्थाभिधानाटरदान्त- 
वाक्यग्रसमञमं स्यात्‌ । अपीतार््रेति खष््यादेः (१) पदराना- 
थेम्‌ । जगतो ब्रद्मशर्यपतिौ , बद्यण उत्पत्तावपीयभ्रः । श्रपीनि- 
रप्ययः ॥ 

न तु दृष्टान्तभावात्‌ ॥ ९ ॥ 


न बरह्मणध्ञत्वादयः भसज्यरन्‌ । अत एव न वेदान्ता- 
नार्मसामजञ्जस्यम्‌ । तुशब्दः पसक्तस्यासिमावनयतां योतय 
ति । एकस्थवुविस्याद्रयान्वयेऽपि गुणदोपन्यवस्थायां ट- 
छ्ान्तस्रद्वात्राव । यथाभ्नुष्यो जातो वासो युवा स्था्ेरो 
भवतीत्यत्र मनुष्यशरीरकस्य चेतनस्यैव स्ववस्यान्वये ऽपि ज- 
म्मबालत्वयुवत्वस्थविस्त्वादीिने नि सङ्कछन्त, तथा- 
ज्ञानुखादयश्च न शरीरे; (एवे चिदविद्रस्तुशरीरस्य परस्य 
ह्मणः काथकारणोभयावस्थान्वयेऽपे कर्मबदयत्वाज्ञत्वादयः 
शरीरभूतचिदविद्रस्तुगताः । ्रपहतपाप्पत्वसर्बज्ञत्वादयः परर- 
मासमर्न्यात्मभूतेऽवतिष्ठन्ते । सवाघस्यस्य चिदचिद्रस्त॒न्यै अ- 
हमशारारतकं ब्रह्मणाश्च तदात्मतं {{ यस्य प्रथिवीशरीरं "* (सया- 
यन्तयामिन्राह्यणादिष्रवगतमिति न क श्चि्रियोधः ॥ 


स्वपक्षदोषाच्च ॥ ५० ॥ 


न केवलं ब्रह्मकारणवादस्य निर्दोपतया तटसमाश्रय्‌- 
णार्‌ । मधानकारणत्रादे द्‌षाच,ते पारेयन्य.स एव ममाश्र- 
यणीयः । {यधानकारणवादे हि निर्विकारस्य वचिन्माज- 
स्य॒ पुरुषस्य भचछ्ृतिसनिधानङ्ृततद्धमाध्यासमूना जगलन्र- 
त्तिभियुपगस्यते । तज प्रकृतिसद्धाबमाते संनिधाने सति, 


~~~ ~¬ ~ ~~~ 


{क [क 


(९) ' खष्टच्रादेः 1 ' इति मद्धिते नास्ति । 


दितीयाध्यायस्य प्रथम पादः । ८५ 


मुक्तस्यापि तद्धमोध्यासपमङ्ः । विकारतरिशषे सति संनिधाने; 
कृत्स्नस्य विकारस्याध्यासपू्वकत्वान्नाध्यामस्य (१) चिकागो 
हेतुरिति विरद्धा्थाभिधानार्दमामञ्जस्यादिव्येषप इने न त- 
त्पक्षसभवगन्धः ॥ 


तकौप्रतिष्ठानादपि ॥ 99 ॥ 


कपिलतन्तस्य तकमूलत्वेन शाक्या(>)दिनर्कमतिहनतया- 
ऽस्य तकस्युपितिष्टितत्वाच्च न तत्पक्षमंभवः ॥ 


अन्यथाऽनुमेयमिति वेरहेवमप्यनिर्मो- 
क्षमसङ्गः ॥ १२ ॥ 


इतः पू वि्यमानैनतरैरभतिरहतत्वं यथया समवति तथा 
पधानकारणवादग्रनुमास्यामह (३) इति द्रत्तथापि तका- 
भतिष्ठानदोषार्दमोक्नो दुवारद््दधिकतकंकुशल(*)सद्वावसं- 
भवात्‌ ॥ 


एतेन रिषटटापरिग्रहा अपि व्याख्याताः ॥ १३ ॥ 


न परिग्रह्यन्ते वैदिकेरित्यपरिग्रहाः(५) 1 एनेन-तकीपरति- 


एानलक्षणेन क पिलस्म्डतिनिरसनहेतुना,परिशिष्टाः- कगभक्षा- 
दिस्म्डतयोऽपि निरस्ता व्याख्याताः ॥ परमाणुकारणवादः म- 


9 । शा शा) 





(९) ' पूचकत्वामाचान्नाष्यास्वस्य ° इति ˆ पूच्कल्वाभावान्न सनि- 
ध्यानं विकारहतुरिनि कृत्स्नस्य चिक्रारस्याध्यसपूवकसत्वा- 
ख्नाध्यासरस्य ' इति च पारान्तरे । 

(२)  काख्या? क० 

(३) ˆ अुमन्यामह ` मुर (७) ˆ दुष्यत्व ` पाऽ 

(५) प्नद्धाकयानन्तरम्‌ ‹ हिश्टाश्च ते अपरिमषहाश्च शिष्टापस्मि- 

हाः 1 ' इत्याधकं मुद्धिते। 


८६ वेदान्तदीपे 


वंसंमत इति न तेषां तकंस्यापतिष्टेतत्वर्ित्याधिकाशाङ्का । तक॑- 
मूलस्तराविशेषारमाणूनां गुन्यस्वाद्रव्यखादिवियादाच्च त- 
कस्यापरति्ठितत्वमेवेति परिहारः ॥ 

( भोक्घ्ापत्यधिकरणम्‌ । ) 


भोक्त्रापत्तरविभागश्चेत्स्याल्टोकवत्‌ ॥ 9४ ॥ 


सर्वात्मभूतस्य परस्य बद्मणः स्वशरीरमूतास्लीवान्नराति- 
धयानन्देकस्वभावतया यो विभाग उक्तःस विभागःम भवर्तिनिति - 
सशयः ॥न समवतीति पूर्वः पक्षः3 सर्वीचिद चिद्रस्वुशरी रतया स- 
शरीरत्वाद्रद्यणः ; +- सशशरस्य च सुखदुःखयोभाक्रस्वाप- 
त्तेः । तदापत्तिश्च {न ह वे सशरीरस्य सतः भियाभिययोरपहनि- 
रस्ति अशरीरं वाव सन्तंन पियाभियौ स्पृशतः?” [ङ्ति तेः ॥ 
[राद्धान्तस्तु-स्यदेव विभागो जीवास्परस्याकर्मवरयतया । न हि 
शरीरमयुक्तः सुखदूःमयोगः (१) + अपितु शास्रवक्यतया त- 
दतित्रत्तिक्रतः । {स एकधा भवति त्रिधा भवाति(२)'५( इत्या- 
दिना$वगतशरीरस्य मुक्तस्य सशशरस्याष्यशासखवश्यतया नि- 
रस्तनिखिलदुःखदगनाव्‌ । यथा लाक राजशासनवरयानां मश्च 
रीराणां तच्छासनातिव्रत्तिनिमित्तदुःखान्वयेऽपि, राज्ञः सश्- 
रीरस्यापि भकारान्तरेण साधम्थऽपि.स्वशासनावरहयतया न 
तदनिवृत्तिकृतदुःखान्वयः ॥ विभागतैलक्षणयम (र) ूजमपि 
व्याख्यातम्‌ ॥ 


~------ ~~~ ----- - 1 न~ ^~ स 


(१) ° खुखदुःसभोगः ग 
(२) ˆ जिघा भवति › इव्यंराः क० ग० पुस्तकयोनी स्ति । 


(३) * विभागो वैलद्चण्यम ' इति क० ग० पुस्तकयो नीलति । 


क. 


दिकीयाष्यायस्य प्रथमः पाद्‌ः। ८७ 
तदनन्यत्वमारम्भमणदराब्दादिभ्यः ॥ १९॥ 


कि बद्यकार्य जगदरणोऽन्यर्हतानन्यदरिति सशयः ॥ 
अन्यदिति पूर्वः पक्षः 4 त्य(पलन्धेः । न हि बुद्धिशब्दान्त- 
राद्यः कारणप्कायस्यानन्यते कथं चिदपप्न्ते । कारक- 
व्यापारपरेय्ये जनन्यत्र । अता वस्तुविरोघादनन्यलश्चत- 
यो लक्षणया नेयाः ॥। राद्धान्तस्तु-{ बराचाऽऽरम्भशं विकारो 
नामधेय ब्डत्तिकित्येव सत्यम ।सदेव सोम्येदमग्र आसीदेकमे- 
वद्वितीयं , ,तदे्षत॒ बहुस्यां भजायेयाति तत्तनोऽसजत । 
एेतदात्म्यमिदं सर्व॒तर्सत्यं स्र आत्मा तत्त्वमसि श्वतके- 
तो (मर्वे खस्विदं ब्रह्म तज्जलानिति 1 तद्धेदं तद्ैव्याक्ृतमाप्ती- 
तन्न(मरूपाभ्यां व्थाक्रियत  (इत्यादिश्तिशतसिद्धं काथ- 
स्य जगतः कारणाद्रत्णा.नन्यत्वम्‌ । {न चातर वस्तुविरोधग- 
न्धः। कारणीमूतम्छूदादिद्रव्यस्येव प्रथुबुघ्रोदराच्वस्थाऽन्तराप- 
न्या बुद्धिशन्दान्तरादयोऽष्युपपयन्ते। सत्त एव कारकनव्यापारा- 
्थवन्स्रे च । एवे कारणस्यैव कायोवस्यायामपि अत्याभि- 
्ञायमानस्युवस्धान्तरापन््येव सरवेषूपपत्नष्वयपलब्धद्रव्या- 
नतरकल्पना न संभवाते । तस्मार्रस्मकार्य जग्रद्मणोऽनन्य- 
देर ॥ ,सुत्रायस्तु-तस्मा्दरद्यणोऽनन्यत्वं काथेस्य जगतः; 
अरम्भणशब्दादिभ्यो वाक्यभ्यक्दपपादयद्भय उपपयते (१) । 
“न्राचाऽऽरम्मणम्‌ः” इति (२) शब्द्‌ आादे्षां पूर्वोक्तानां बा- 
क्यानां तान्यारम्भणशरब्द्यादोनि । तानि ह नन्यतवरयुपपा- 
टयान्ति ॥ 


[1 ~ ~~ न+ 0 


(१) ° अचगस्यनः मु 
(२) ˆ आरम्भणमिति ' मुर 


<< खदान्तदीपे 
भावे चोपलख्च्येः ॥ १६ ॥ 


घटादकायभावे च-(तदबेद श्छदरग्यधत्यमवस्थितमिति 
कारणस्याोपलन्धेश्च , कारणादनन्यत्वं कायस्य । यथा दव- 
दत्तस्य वालत्वयुवत्वावस्थाताशष्टस्य(नन्यत्वम्‌ ॥ 


सत्वाचापरस्य ॥ 9७ ॥ 


प्रपरस्य कायस्य कारण सत्वा कारणार्दनन्यत्कार्यम्‌ । 
सवंमिदं घटशरावादि काथं पूर्वाह्न खदेवासीिति हि करे 
काथम॒पलभ्यने । घटशरावादिभस्थानसंस्थितमेव श्खदव्यं 
पूपकार पिरडाकारमुपलन्पार्मिखर्थः ॥ 


म (अ 


असटहःयपदेरान्नेति चेन्न घमोन्तरेण वाक्यरे- 
षादयक्तः शब्दान्तराच ॥ १८ ॥ 


‹{ अशदेवेदमग्र आसीत्‌ ।(इदं बा अग्रे नेव कि चनासी- 
व (५) इयादिपुकारणावस्यायां कास्यासन्त्वव्यपदे- 
श्कारणे कायं सरयेतन्न(पप्यत इति चेप्र्न ) ‹ स- 
हिति व्यपदेशहेतुश्रूतनामरूपावस्याविरोप्धस्स्मावस्थाख्यध- 
मन्तरेण योगाद्रसादति व्यपदिश्यते । [ कथार््रदमवगम्य- 
ते 3 (बाक्यदषाशुक्तेः शब्दान्तराच्च । वाक्यक्षेषस्तावव-र त- 
दसदेव सन्मनोऽकुरुत स्याम ” ' इदंादति व्यपदिष्- 
स्येव  मनस्काररतिपादनेनुसद्रवपदेशोौ धर्मान्तरयोगानि- 
मित्तमिंयवगमयति । युक्तिश्च -घर्मान्तरयोगमे्वरसिद्रयपदश- 
हेतर्मबुगमयातति । ` घटोऽस्ति घटो नास्तीति सदसद्रथपद- 
शयोधटत्वकपालत्वयोः परस्परविरोधिधर्मयोरेव दतत सिद्धे 


दः ~-*~-----~--~ न~~" ~~न 











(९) ` इदं वा अत्रे ' इत्यादिन: ग० पुस्तके नास्त । 


हिःतीयाच्यायस्य प्रथमः पाद्‌; । ८२, 


तेद तिरिक्तानुपलन्धतुर्छत्वस्य हेतुर्वकटपनासुपपत्तेः । तथां 
८८८ 


दाञ्वान्तरं च “सदेव सोम्येदमग्र आसीव्‌ ” इति समान- 
भकरणस्य्सच्छन्द(९) धमीम्तरयोगनिमित्तर्मबगमयाति ॥ 


षट्च ॥ 9९ ॥ 


यथा तन्तव एव य्यत्तिपङ्गाविशेषभाजः' पट इति नामरूप- 
कायोन्तरािकः(२) भजन्ते तद्रदरह्मापि ॥ 


यथाच प्राणादिः ॥ २०॥ 


य्था च वायुरेक एव शारीरवुरत्तिविरेषं भजमानः पा- 
ापानाद्धिनामरूपकायौम्तराणि भजते, तद्रहदह्यापीते तदन- 
न्यत्वं च जग॑तः सिद्धम ॥ 
( इतरव्यपदेशणधिकस्णम्‌ । ) 
इतरव्यपदेखशद्धिताकरणादिदोष- 
प्रसक्तिः ॥ २१ ॥ 


घरह्मणो जगत्कारणत्वे सेभवरछत जति सशयः ॥(नं 
०५ ति पूश्च पक्षः ॥ कुतः; । ^“ श्रयमात्मा बह्म । तित्वम- 
सि"? ति तत्सामानाधिकरण्येन जीवों का 
च जीवपुण्य(३)देतसवादूस्माहेताके रणाहि तकरणादि (रोदोषभ- 
सक्तेः , सर्वज्ञस्य सस्यसेकस्पस्य ब्रह्मणो जगत्कारणत्वानु पपत्तेः 1 
जीवपरयोर्ञववाददिन्य ४ तयो ज॑गद्रद्यणो्नन्यस्वं ष- 


५५" ~~~ -------~-~------------------~--------------~--~-------~-*----~ 


(२) ‹ स्थं सच्छब्द ° पार 
(२) ° नामरूपाभ्यां का्यस्तरादिकं › सु> ' नामेरूपकषायौन्तरे' की 9 
(३) ˆ जीवदुःख ' सु> कर 
(८) ˆ आत्मषडेताकरणादि ' अर 
१२ 


९.० षेदान्सक्षीषे 


दता त्वयेव परिसक्ताः । भेदे सरदनन्यत्वासिद्धेः । | ओ 
पाधिकभेदाविषया : भेदश्चतयः + स्वाभानेकाभेद्मिषया ¦ श्रभे- 
दश्चुतय. इाति चेतरिदं वक्तच्यम्‌ । स्वभावतः स्वस्मादाभेन्न 
जीवे म पितं जगत्कारणं बह्म, जानाति6्न वान जाना- 
ति (२) चतेपर्वज्ञत्वहानिः। जानाति (९) चेर्वस्मादमिन्नजीवस्य 
दुभ्खं स्वदुःखमिति जानतो ब्रह्मो हिताकरणारितकरणा- 
दि(रदोषभसक्तिएनिवा्यां । | जीवत्रह्मणोज्ञानकरतों मदत 
द्विषयाःभदश्चुतय, ईति चि वापि; जीवाज्ञानपनषि-पूर्वोक्तविक- 
सप(र}स्तत्फलं च तदवस्थमेव \जद्माज्ञानप्.स्वमकाशस्वशपस्य 
बह्मणो6ज्ञानसाक्षिवे,तत्करता जगत्छष्टिश्च न सभवर्तीति । (अ 
ज्ञानेन भकाशांसिसोहित शवेिरोधानस्य पकाशनिरत्तिकरत्वेन 
भकाक्षस्यैव स्वरूपत्वारैस्वरूपनिदत्तिरेवेति स्वरूपनाश्ाद्यो 
दोषा भाष्ये मपाच्चताः ॥ (राद्धान्तस्तु -““ अस्मान्मायी ख- 
जते विश्वमेतत्तस्मिश्वान्यो मायया सनिरुदधः । (तयोरन्यः 
पिप्प स्वाद्रतत्यनदनत्न्यो अभिचाकशीति । भधानक्षेजज्ञपाते- 
गणेशः 1 , प्रथगात्मानं मारेषारं च मत्वा” । इत्याद्धिभः 
मस्यगात्मनोऽयान्तरमभूतं जद्स्ववगमा्ीवकर्मावुयुख(४)जग- 
त्सगेस्य च ब्रह्मणो रीलामयोजनत्वाज्नत्कारणत्वं _ सभव- 
येव । तत्त्वमस्यादिप्तामानाधिकरण्यानिर्देशो ८ यस्यासा 
शरीरम ” [इत्यादिश्तेजींवस्य बद्मशरीरत्वाज्छशीरतया जी- 
वमकारक(भ्रह्मभरतिपादनपरः । स्ुकष्मचिदचिद्रस्व॒शषरीर बह्म 
कारणावस्थं ; स्थूलवचदविद्रस्वुशारीरं जह्मेव कायावस्थामिाति 


9 
(१) ˆ जानातीति ` कर (२) हिताकरणादे * ग० 
(३) ' पूर्वोक्तो दोष ` सु (७) ˆ गुणतया ` सुर 


(५) ‹ प्रकारत्वेन ' क 


दिनीयाध्यायस्य प्रथमः पादः। ९.९ 


काथकारणयोरनन्यलम्‌ । एवमपि शरीरमृतयोध्चिदचिद्र- 
स्तुनोः, शरीरिणो ब्रह्मणश्च दुःखित्वपरिणामिस्वंदेयभयनीक- 
त्वकल्याणगुणाकरत्वस्वभावाः स्वरूपाविवेकयविषयश्ति(*)सि- 
द्वास्येव व्यवस्थिता इते, ब्रह्मणो जगत्कारणत्वं सभ- 
वत्र ॥ | सजा्थ॑स्तु--इतरों -जीवः । ब्रह्मणो जीवतया 
व्यपदेदाङ्नीवस्य च दुःखित्वाद्धितरूपजगदकरणा ्रीहित- 
खूपजगत्करणार्भत्यादिदोषमसक्तिरग्रह्मणः । रतो जगत्कारणत्वं 
न सभवर्तीति ॥ 
अतं उत्तरं पठति (२)- 


आधेकं तु भेदनिदेशात्‌ ॥ २२॥ 
वशब्दः पक्षव्याटृन्त्य्थः 1 पत्यगारमनोऽधिकर्यीन्तरभूतं 


बरह्म 1(कुतः । भदनिर्देशाव 1 ^ स कारणं करणापिपाधिपः । 

प्रघानकषेत्रज्ञपतिर्मणेशषः । | पृथगात्मानं ष च मत्वा 

(इयादेभिः पत्यमालसमनो जीवार्ट््णो हि भेदो निर्दिर्यते ॥ 
अदूमादिवच तदनुपपत्तिः ॥ २३॥ 


अ्दर्मका एलो टत णादे ¶ चेतनस्येवानन्त( ३7दुःखाकरजीवस्य 

निरतिशयानन्दसत्यसंकस्पव्रद्यभावानुप्पत्तिश्च । न कवलं भेद- 
श्चुत्याऽयौन्तरत्वम्र॑वगस्यते { वस्त्वनुपपत््या तरेस्यर्थः (*)॥ जीव- 
सामानाधेकरण्यनिरदेशो ^ यस्यात्मा शरीरम्‌ _?” (इत्यादि- 
श्चतिसिद्धजीत्रभकारव्रह्यभातिपादनपर इति, £ अवस्थितेरिते 
काशकरत्स्नः ”” (इत्यतेव प्रतिपादितः ॥ 

(१) ° किषयाः श्रुति ` ग 

(२) शयमवतारेका भुद्धित प्प्व वतैते। 

(३) ‹ कृणादोरिवानन्त › ग० 

(४) " बवस्तुतोऽमेद्‌ाजपपस्या चति चकाराथ; । पार 


५.२ येश्ान्वदीपे 


( उपसंटारद्दीमात्यकरयामः ! ) 
उपसंहारदशनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥ 


ब्रह्मणो जगत्कारणत्वं सेभवति नेति (*) सशयः ए, 
समवत्तीति पूर्व; पक्षः { कुतः ॥' सोके काथजननसमथस्या- 
पि वस्तुनश्त्का्येजनने$नेककारको पसदारद ीना्िचिजजग- 
ज्नननसम्थस्यापे जद्यमणोऽसदहायस्य जनयितत्वानुपपत्तेः ॥ 
, राद्धान्तस्त॒-क्षीरस्य दधिभावेऽन्यानवेक्षस(र)दशेनार्नेकका- 
रकोपसंहार(रेनियमो न दश्यत डाक, बद्यणोऽन्यानपेक्षस्येद 
कारणत्व संमयस्येव ॥ ¦ सुतर तु नगद(*)व्याख्यातम । प्षी- 
रवर्दौति भसिद्धवलिदेशश्रीयमान्यपरः ॥ 

देवादिवदपि खोके ॥ २५॥ 


यथा देवादयः सरे स्वे लोके स्वापेक्षितानि स्वसतकस्पा- 
देव वस्तूनि सजन्ति तथा व्द्यापि 1 देवादेः शाघ्राव- 
सेयशाक्तेतया च्यतुल्पुत्वेऽपि, तस्य सुखग्रहणायेति (५) म- 
ल्तव्यम्‌ ॥ 
( रत्स्नप्रस क््याधकरणम्‌ ॥ ) 
करर्स्नप्रस््िर्निरवयवत्वराब्द्‌ को- 
पोवा॥२६॥ 


ब्रह्मो जगस्कारणत्वं ससवति ! नेति सशयः ॥ न सं 
भवतीति पूर्वः पक्षः । निरवयवस्य बरह्मणो जगदुपादान- 


"^~ ~~~ =+ 


(१) “ नवेति ` मुर (२) ° $नन्यापेश्छन्व * सुऽ 
(३) ^ दश्नादुपसेहार (४) † सरजम ` मुर 
(५) ' त॒ल्यत्तरेऽपि देवादे्हणं ब्रह्मणो वचिचित्रशाक्तत्वस्य सुय्- 


क 8, 9 


इण््मयोति › सुर 


दितीयाष्यायस्य प्रथमः पाटः । २.२ 


त्वे त्सस्य ब्रह्मणो जगदाकारेणेपयोगरसंगाक्षत्परिनिरीषया 
सावयवसवाभ्युपगमे , { सदेव सोम्यदुमग्र आसीदेकमेवाद्रितीय- 
मू?*इत्यादिकारणावस्थायां निरवयत्ववाचिशन्दो(*) बाध्यत । 
यद्यपि सू््माचद चिद्रस्वशरीरं बह्म कारणं, स्यूलचिद चिद्रस्तुश- 
रीरं ब्रह्म कायाित्यर्युपगम्यते ; तथापि शरीर्यशस्यापि का- 
यत्वाभ्युपगमाकल्ल स्य पभसक्ति्नरवयवत्वश्लष्दवाधो बा ॥रा- 
द्वान्तस्व॒-सकलतरविसनातीयं शतयेकसमयपिगम्ये सर्वशाक्ति- 
सक्तं त्रह्म निरवयवमपि,कार्यं च (२) भवर्युन्यचच भवतीत 
परिमितर्शक्तिवस्तचोय्यं तत्र न भसज्यते । यथया जातिवा- 
दिनो! नातिरेकेवामूर्ता खणडयुण्डा दिष््त्यन्तविलक्षेनन्ते- 
प्वपि परिसमाप्य वर्तते । न तत्रेतरवस्तुचोदयम्‌ ¶ इति जग- 
त्कारणत्वं सभवस्येव ॥{सुजाथस्तु-त्रह्यकारणत्वे करस्नस्य 
ब्रह्मणः का यनरपयोगमसङ्ग; । निरवयवस्वान्नैरवयवत्वक्ष- 
व्दकोपों वा । सावयवत्वे निरवयवस््रवादिशब्दवाधभसङ्धः 
इत्यथः ॥ 
श्रुतेस्तु शब्दमूरत्वात्‌ ॥ २७ ॥ 


तुशब्दः पक्षव्यानवरत्त्र्यः । श्रुतेः श॒तिषामास्यार्चषं प 
सज्यते । शब्दमूलत्वात्‌ शब्दिकमूलत्वेन सकलेतरविसजातीय- 
स्वार्दविस्य्थः ॥ 
भण, $ विचिता [^> 
आत्मनि चव विचित्रश्च हि॥ २८ ॥ 
परात्मनि चेवे--जीवात्मन््रचेतनधरमाभिसक्तिश्चैषं ; भ्रचे- 
तनात्रेसजातीयस्वराे्रेयथे; । विचित्राश्च हि अचेतनेषु च 


"~~~ 








त षा ए श 
1 क 1 


(९) ‹ वाची सच्छब्द › ग< (२) ˆ काय कारणं च › पार 


९.५ वेदान्तदीपे 


चिस(१ भनातीयेश्वण्निजलादिषु चिचित्रा, हि शक्तयोऽपि 
श्यन्ते । एवं परमारमनरधितनाचेततनवरिसनातीयस्य विचित्राः 
शक्तय उपपद्यन्ते (२) ॥ 


स्वपक्षदोषाच ॥ २९ ॥ 


मरधानादिकारणपक्ष दोपाच्च वदव कारणम्‌ । तत्र 
हि सौकिकवस्तुसजातीयत्ेन भषानदेहक्तदोपो$न्थ च पर 
सल्येरन्‌ ॥ 


सर्वोपेता च तदरौनात्‌ ॥ ३२० ॥ 


न केवलं सकलेतरत्रिसजातीयत्वेन स्वेगक्तयुपेता परा दै- 
वतोव्यते । तदर्शनाच्च - ध क्तयोगशते््सिथः । दसय- 
तीति दर्नं-छतिः (३) “ (पराऽस्य सक्तिचिविभेव यत्ते ” 
इत्यादिका 

विकरणत्वान्नेति चन्न तदु्छम्‌ ॥ ३१9 ॥ 
उक्तस्याथेस्य द्रादिक्ने चोद्पूवेकं पूर्वोक्तं स्मारयाति। 

विकरणत्वांकरणावेराहितसवाद्र ख न_ कारणश्रिति चक । 
“न तस्य कार्यं करणं च विते [इति श्रूयते (४) । तदुक्त. 
तत यद्रक्तव्यं तत्पूषमेवोक्तं ““ शब्द्मूलस्रात्‌-चिचिवाश्च हि? 
इयमेव परिहारः ! शब्देकमूनवेन सकलेतरप्रेसजाती- 
यस्वाह्नद्यणः) विप्तजातीयानां च शाक्तवोचञ्यस्य सोकटष्टत्रा- 

सभ्रसुपपन्नपित्यर्थः ॥ 
(९)  तनेषु चिगदेस्ल * क 
(२) ्वभिद्यादि वाक्य मुद्धित एवास्ति! 
(३) ° द्वशेयति च श्चुतिः सवैशक्तियोगम्‌ ' पा 

(४) इदं शद्काकारोक्तविकरणत्वाभ्युपगमस्तूचकम्‌ । 


छखितीयाघ्यायस्य प्रथमः पाद्‌: | ९.५ 
€ प्रयाजनचस्वाधिकर्णम्‌ । ) 
न प्रयोजनवत्वात्‌ ॥ ३२ ॥ 
तरह्मणो जगत्कारणत्वं सभवत? नतरेति सेश्यः ॥(न- 


सभवर्ताति पूर्वैः पक्षः 1 उुद्धि पूर्ारम्माणां सप्रयोजनल्वाव्‌ । 
इश्वरस्य च स्वत एवाप्ममस्तकामस्य जगस्छष्थारम्भ- 
भयाजनाभाव्रात्‌ । गर्भवासादेदुःखरूपत्वाटेः परानुग्रहे- 
णापि न समयोजनत्वमर ॥ | राद्धान्तस्तु-परि पृूशेस्यापीवर- 
स्य॒ केवनलीलछाभयोजनाय जगत्छष्टयाद्यारम्भः संभवति । 
यथा लाके सपद्रीपवतीं मेदिनी््राधितिष्टतो महाराजस्य , परि- 
परस्यापि केवललीलाये (१) कन्दुकाद्यारम्भा दरयन्त ~ तद्र- 
द्विरस्यापि लीलाप्रयोजनाय (२) जगत्छष्यारम्भः सभवाति ॥ 
सचाभम्तु-प्रयोननवत््वाहषटेरीस्वरस्य स्वतः पारेपूशस्य 
भयोजन(भावान्न सनषटूत्वम्‌ ¶ 
लोकवत्तु सखीखाकेवस्यम्‌ ॥ ३३ ॥ 

लील्लाकेवस्यं खीलायाः भयोजनत्वे कैवस्यं सभवाति । 
केवलाया लीलायाः सृष्टयारम्भमयोजनस्व सेभवती्ः । 
लसोकव्रत्त्यथा सोके राज्ञः कन्दुकाद्यारम्भे ॥ 

देव(ञ)मनुष्यादिपिपमदष्टया पक्षपातपरसङ्काहरारवेषददुःख- 
गभत्वेन नेव्रेएयमसङ्गाच ,परमक्ारूशिकस्य परमपुरुषस्य ली- 
लार्थमपि जगरसर्मो न सभवर्तीयाशद्ाद-- 


| [व , श 3 १ । 1 


(९) “ क्रवचुङीककपखाः पाऽ 
(२) “ लीदखाप्रयोजनाय ` इति ग पुस्तक प्वास्ति 1 
(३) ° नन्यीण्वरस्य ङीरेकफला जगच्खष्िन सभवाति, देव ' पार 


७.६ चेद्‌ास्तदीपे 


वेषम्यनैधुण्ये न सवक्षत्वात्तथा हि 
दशयति ॥ ३४ ॥ 


ईृग्वरस्य विचि्रनगस्खषटो देवाव्िषम्यपक्षपा्तो, दुःखग- 
भेजगस्स्म(*)नेधरय च न सभवतः। वेषम्याद्ानरीग्वरस्य सत्र- 
ज्ञकमसापेक्षत्वात । कतज्नानां पूवपूवंकमे पर्यालोच्य त- 
तत्फमौ नुगुण विषमं जगररुजतीति तन्तत्कर्मेव वेषम्यादिष्े- 
तुर्विर्थः । तथा देवादियोगे क्षेत्रज्ञानां तत्तत्कममसापे- 
कष ददीयाते हि तिः (५ साधुकारी साघुभव- 
ति पापकारी पापो भवति +¢ हते ॥ 

न कमौविभागादिति चेन्नानादित्वादुपपद्यते 
वाप्युपर्भ्यते च ॥ ३५ ॥ 


सृष्टेः भावके न वि्यकतेकेजज्ञाभावाव्‌ । तदभावश्च (सदेवं 
सोम्येवममर आसीत  इख॑वधारणावगतादविभागादिति चन्न 1. 
अनादेस्वाव्‌ क्षे्ज्ञानां तत्कर्मभवादणां च । उपप- 
दते. च - ००. त्वेऽपि नामरूपविभामाभा- 
वादविभागश्चतिः ॥ अन्यथा$ङताभ्यागमङ्ततविभणादप- 
सङ्ाव्‌ं । उपल्लभ्यते च श्तिर्खछत्योः सित्रज्ञानादित्वम्‌- 
¢ तद्धेदं तर्व्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियते (सइति 
नामरूपव्याकरणमात्तश्नवाससित्रज्ञानां स्वरूपानादित्वं सि- 
द्धम्‌ 1 ' | ज्ञो द्वावजावीशनीशौ ।(निसो निखानां चेतनश्च- 
तनानाम्‌ ॥ सङ्का पुरुषं चेव विद्धधनादयी उभावापे इ~ 
(१) ˆ चु :खथ्रदजगत्सरगे ' मुऽ 


(२) ˆ पद्यते चानादेत्वम । शित्त ` ग० ‹ प्यते चानादिकर्म॑स- 
हकृतप्ेतच्क्ष ' कर ।